Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यु

यु III /yu/
1. едущий
2. m.
1) спутник, попутчик
2) товарищ, приятель

Adj., m./n./f.

m.sg.du.pl.
Nom.yuḥyavaḥ
Gen.yoḥyvoḥyūnām
Dat.yaveyubhyāmyubhyaḥ
Instr.yunāyubhyāmyubhiḥ
Acc.yumyūn
Abl.yoḥyubhyāmyubhyaḥ
Loc.yauyvoḥyuṣu
Voc.yoyavaḥ


f.sg.du.pl.
Nom.yu_āyu_eyu_āḥ
Gen.yu_āyāḥyu_ayoḥyu_ānām
Dat.yu_āyaiyu_ābhyāmyu_ābhyaḥ
Instr.yu_ayāyu_ābhyāmyu_ābhiḥ
Acc.yu_āmyu_eyu_āḥ
Abl.yu_āyāḥyu_ābhyāmyu_ābhyaḥ
Loc.yu_āyāmyu_ayoḥyu_āsu
Voc.yu_eyu_eyu_āḥ


n.sg.du.pl.
Nom.yuyunīyūni
Gen.yunaḥyunoḥyūnām
Dat.yuneyubhyāmyubhyaḥ
Instr.yunāyubhyāmyubhiḥ
Acc.yuyunīyūni
Abl.yunaḥyubhyāmyubhyaḥ
Loc.yuniyunoḥyuṣu
Voc.yuyunīyūni





Monier-Williams Sanskrit-English Dictionary
---

यु [ yu ] []3 m. f. n. (√ [ ] ) going , moving Lit. RV. i , 74 , 7 ; x , 176 , 3 (viii , 18 , 13 ?) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,