Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मनोजात

मनोजात /mano-jāta/ порождённый умом; возникший в мыслях

Adj., m./n./f.

m.sg.du.pl.
Nom.manojātaḥmanojātaumanojātāḥ
Gen.manojātasyamanojātayoḥmanojātānām
Dat.manojātāyamanojātābhyāmmanojātebhyaḥ
Instr.manojātenamanojātābhyāmmanojātaiḥ
Acc.manojātammanojātaumanojātān
Abl.manojātātmanojātābhyāmmanojātebhyaḥ
Loc.manojātemanojātayoḥmanojāteṣu
Voc.manojātamanojātaumanojātāḥ


f.sg.du.pl.
Nom.manojātāmanojātemanojātāḥ
Gen.manojātāyāḥmanojātayoḥmanojātānām
Dat.manojātāyaimanojātābhyāmmanojātābhyaḥ
Instr.manojātayāmanojātābhyāmmanojātābhiḥ
Acc.manojātāmmanojātemanojātāḥ
Abl.manojātāyāḥmanojātābhyāmmanojātābhyaḥ
Loc.manojātāyāmmanojātayoḥmanojātāsu
Voc.manojātemanojātemanojātāḥ


n.sg.du.pl.
Nom.manojātammanojātemanojātāni
Gen.manojātasyamanojātayoḥmanojātānām
Dat.manojātāyamanojātābhyāmmanojātebhyaḥ
Instr.manojātenamanojātābhyāmmanojātaiḥ
Acc.manojātammanojātemanojātāni
Abl.manojātātmanojātābhyāmmanojātebhyaḥ
Loc.manojātemanojātayoḥmanojāteṣu
Voc.manojātamanojātemanojātāni





Monier-Williams Sanskrit-English Dictionary

---

  मनोजात [ manojāta ] [ mano-jātá ] m. f. n. " mind-born " , sprung up in the mind or soul Lit. VS. Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,