Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऊर्ध्वकर्ण

ऊर्ध्वकर्ण /ūrdhva-karṇa/ bah. навостривший уши

Adj., m./n./f.

m.sg.du.pl.
Nom.ūrdhvakarṇaḥūrdhvakarṇauūrdhvakarṇāḥ
Gen.ūrdhvakarṇasyaūrdhvakarṇayoḥūrdhvakarṇānām
Dat.ūrdhvakarṇāyaūrdhvakarṇābhyāmūrdhvakarṇebhyaḥ
Instr.ūrdhvakarṇenaūrdhvakarṇābhyāmūrdhvakarṇaiḥ
Acc.ūrdhvakarṇamūrdhvakarṇauūrdhvakarṇān
Abl.ūrdhvakarṇātūrdhvakarṇābhyāmūrdhvakarṇebhyaḥ
Loc.ūrdhvakarṇeūrdhvakarṇayoḥūrdhvakarṇeṣu
Voc.ūrdhvakarṇaūrdhvakarṇauūrdhvakarṇāḥ


f.sg.du.pl.
Nom.ūrdhvakarṇāūrdhvakarṇeūrdhvakarṇāḥ
Gen.ūrdhvakarṇāyāḥūrdhvakarṇayoḥūrdhvakarṇānām
Dat.ūrdhvakarṇāyaiūrdhvakarṇābhyāmūrdhvakarṇābhyaḥ
Instr.ūrdhvakarṇayāūrdhvakarṇābhyāmūrdhvakarṇābhiḥ
Acc.ūrdhvakarṇāmūrdhvakarṇeūrdhvakarṇāḥ
Abl.ūrdhvakarṇāyāḥūrdhvakarṇābhyāmūrdhvakarṇābhyaḥ
Loc.ūrdhvakarṇāyāmūrdhvakarṇayoḥūrdhvakarṇāsu
Voc.ūrdhvakarṇeūrdhvakarṇeūrdhvakarṇāḥ


n.sg.du.pl.
Nom.ūrdhvakarṇamūrdhvakarṇeūrdhvakarṇāni
Gen.ūrdhvakarṇasyaūrdhvakarṇayoḥūrdhvakarṇānām
Dat.ūrdhvakarṇāyaūrdhvakarṇābhyāmūrdhvakarṇebhyaḥ
Instr.ūrdhvakarṇenaūrdhvakarṇābhyāmūrdhvakarṇaiḥ
Acc.ūrdhvakarṇamūrdhvakarṇeūrdhvakarṇāni
Abl.ūrdhvakarṇātūrdhvakarṇābhyāmūrdhvakarṇebhyaḥ
Loc.ūrdhvakarṇeūrdhvakarṇayoḥūrdhvakarṇeṣu
Voc.ūrdhvakarṇaūrdhvakarṇeūrdhvakarṇāni





Monier-Williams Sanskrit-English Dictionary

  ऊर्ध्वकर्ण [ ūrdhvakarṇa ] [ ūrdhvá-karṇa ] m. f. n. having the ears erect Lit. Śak. 8b

   N. of a place.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,