Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्यूत

स्यूत /syūta/ pp. от सिव्

Adj., m./n./f.

m.sg.du.pl.
Nom.syūtaḥsyūtausyūtāḥ
Gen.syūtasyasyūtayoḥsyūtānām
Dat.syūtāyasyūtābhyāmsyūtebhyaḥ
Instr.syūtenasyūtābhyāmsyūtaiḥ
Acc.syūtamsyūtausyūtān
Abl.syūtātsyūtābhyāmsyūtebhyaḥ
Loc.syūtesyūtayoḥsyūteṣu
Voc.syūtasyūtausyūtāḥ


f.sg.du.pl.
Nom.syūtāsyūtesyūtāḥ
Gen.syūtāyāḥsyūtayoḥsyūtānām
Dat.syūtāyaisyūtābhyāmsyūtābhyaḥ
Instr.syūtayāsyūtābhyāmsyūtābhiḥ
Acc.syūtāmsyūtesyūtāḥ
Abl.syūtāyāḥsyūtābhyāmsyūtābhyaḥ
Loc.syūtāyāmsyūtayoḥsyūtāsu
Voc.syūtesyūtesyūtāḥ


n.sg.du.pl.
Nom.syūtamsyūtesyūtāni
Gen.syūtasyasyūtayoḥsyūtānām
Dat.syūtāyasyūtābhyāmsyūtebhyaḥ
Instr.syūtenasyūtābhyāmsyūtaiḥ
Acc.syūtamsyūtesyūtāni
Abl.syūtātsyūtābhyāmsyūtebhyaḥ
Loc.syūtesyūtayoḥsyūteṣu
Voc.syūtasyūtesyūtāni





Monier-Williams Sanskrit-English Dictionary
---

 स्यूत [ syūta ] [ syūtá ] m. f. n. sewn , stitched , woven Lit. RV.

  sewn on Lit. HPariś.

  sewn or woven together , joined , fabricated Lit. MW.

  pierced , penetrated Lit. ib.

  [ syūta ] m. a sack , coarse canvas bag Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,