Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्ममीमांसा

ब्रह्ममीमांसा /brahma-mīmāṅsā/ f.
1) исследование природы брахмы или высшего духа
2) философия Веданты

sg.du.pl.
Nom.brahmamīmāṃsābrahmamīmāṃsebrahmamīmāṃsāḥ
Gen.brahmamīmāṃsāyāḥbrahmamīmāṃsayoḥbrahmamīmāṃsānām
Dat.brahmamīmāṃsāyaibrahmamīmāṃsābhyāmbrahmamīmāṃsābhyaḥ
Instr.brahmamīmāṃsayābrahmamīmāṃsābhyāmbrahmamīmāṃsābhiḥ
Acc.brahmamīmāṃsāmbrahmamīmāṃsebrahmamīmāṃsāḥ
Abl.brahmamīmāṃsāyāḥbrahmamīmāṃsābhyāmbrahmamīmāṃsābhyaḥ
Loc.brahmamīmāṃsāyāmbrahmamīmāṃsayoḥbrahmamīmāṃsāsu
Voc.brahmamīmāṃsebrahmamīmāṃsebrahmamīmāṃsāḥ



Monier-Williams Sanskrit-English Dictionary

  ब्रह्ममीमांसा [ brahmamīmāṃsā ] [ brahma-mīmāṃsā ] f. " investigation into Brahma or the spiritual doctrine of the Veda " , N. of the Vedânta philosophy treating of the one self-existent Spirit Lit. IW. 98 ( cf. [ -sūtra ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,