Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हैमवत

हैमवत /haimavata/
1.
1) происходящий из Гималаев
2) растущий в Гималаях
2. m. назв. племени в Гималаях
3. n. жемчужина

Adj., m./n./f.

m.sg.du.pl.
Nom.haimavataḥhaimavatauhaimavatāḥ
Gen.haimavatasyahaimavatayoḥhaimavatānām
Dat.haimavatāyahaimavatābhyāmhaimavatebhyaḥ
Instr.haimavatenahaimavatābhyāmhaimavataiḥ
Acc.haimavatamhaimavatauhaimavatān
Abl.haimavatāthaimavatābhyāmhaimavatebhyaḥ
Loc.haimavatehaimavatayoḥhaimavateṣu
Voc.haimavatahaimavatauhaimavatāḥ


f.sg.du.pl.
Nom.haimavatīhaimavatyauhaimavatyaḥ
Gen.haimavatyāḥhaimavatyoḥhaimavatīnām
Dat.haimavatyaihaimavatībhyāmhaimavatībhyaḥ
Instr.haimavatyāhaimavatībhyāmhaimavatībhiḥ
Acc.haimavatīmhaimavatyauhaimavatīḥ
Abl.haimavatyāḥhaimavatībhyāmhaimavatībhyaḥ
Loc.haimavatyāmhaimavatyoḥhaimavatīṣu
Voc.haimavatihaimavatyauhaimavatyaḥ


n.sg.du.pl.
Nom.haimavatamhaimavatehaimavatāni
Gen.haimavatasyahaimavatayoḥhaimavatānām
Dat.haimavatāyahaimavatābhyāmhaimavatebhyaḥ
Instr.haimavatenahaimavatābhyāmhaimavataiḥ
Acc.haimavatamhaimavatehaimavatāni
Abl.haimavatāthaimavatābhyāmhaimavatebhyaḥ
Loc.haimavatehaimavatayoḥhaimavateṣu
Voc.haimavatahaimavatehaimavatāni




существительное, м.р.

sg.du.pl.
Nom.haimavataḥhaimavatauhaimavatāḥ
Gen.haimavatasyahaimavatayoḥhaimavatānām
Dat.haimavatāyahaimavatābhyāmhaimavatebhyaḥ
Instr.haimavatenahaimavatābhyāmhaimavataiḥ
Acc.haimavatamhaimavatauhaimavatān
Abl.haimavatāthaimavatābhyāmhaimavatebhyaḥ
Loc.haimavatehaimavatayoḥhaimavateṣu
Voc.haimavatahaimavatauhaimavatāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.haimavatamhaimavatehaimavatāni
Gen.haimavatasyahaimavatayoḥhaimavatānām
Dat.haimavatāyahaimavatābhyāmhaimavatebhyaḥ
Instr.haimavatenahaimavatābhyāmhaimavataiḥ
Acc.haimavatamhaimavatehaimavatāni
Abl.haimavatāthaimavatābhyāmhaimavatebhyaḥ
Loc.haimavatehaimavatayoḥhaimavateṣu
Voc.haimavatahaimavatehaimavatāni



Monier-Williams Sanskrit-English Dictionary
---

 हैमवत [ haimavata ] [ haimavatá ] m. f. n. ( fr. [ hima-vat ] ) belonging to or situated or growing on or bred in or coming or flowing from the Himâlaya mountains Lit. AV.

  snowy , covered with snow Lit. MW.

  [ haimavata ] m. a kind of vegetable poison Lit. L.

  a kind of demon Lit. MānGṛ.

  pl. the inhabitants of the Himâlaya mountains Lit. MBh. Lit. Hariv.

  N. of a school Lit. Buddh.

  [ haimavatī ] f. N. of various plants (Vacā with white flowers , Terminalia Chebula , Linum Usitatissimum ) Lit. Car. Lit. Suśr.

  a kind of drug or perfume (= [ reṇukā ] ) Lit. L.

  mf ( [ ī́ ] ) n. patr. of Gaṅgā Lit. MBh. Lit. Bālar.

  f. N. of Pārvatī or Umā Lit. JaimUp.

  N. of the wife of Kauśika Lit. MBh.

  N. of the wife of Saṃhatâśva Lit. Hariv.

  [ haimavata ] n. a pearl Lit. L.

  N. of a Varsha Lit. MBh. Lit. Śatr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,