Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशुष्क

विशुष्क /viśuṣka/
1) сухой
2) жёсткий

Adj., m./n./f.

m.sg.du.pl.
Nom.viśuṣkaḥviśuṣkauviśuṣkāḥ
Gen.viśuṣkasyaviśuṣkayoḥviśuṣkāṇām
Dat.viśuṣkāyaviśuṣkābhyāmviśuṣkebhyaḥ
Instr.viśuṣkeṇaviśuṣkābhyāmviśuṣkaiḥ
Acc.viśuṣkamviśuṣkauviśuṣkān
Abl.viśuṣkātviśuṣkābhyāmviśuṣkebhyaḥ
Loc.viśuṣkeviśuṣkayoḥviśuṣkeṣu
Voc.viśuṣkaviśuṣkauviśuṣkāḥ


f.sg.du.pl.
Nom.viśuṣkāviśuṣkeviśuṣkāḥ
Gen.viśuṣkāyāḥviśuṣkayoḥviśuṣkāṇām
Dat.viśuṣkāyaiviśuṣkābhyāmviśuṣkābhyaḥ
Instr.viśuṣkayāviśuṣkābhyāmviśuṣkābhiḥ
Acc.viśuṣkāmviśuṣkeviśuṣkāḥ
Abl.viśuṣkāyāḥviśuṣkābhyāmviśuṣkābhyaḥ
Loc.viśuṣkāyāmviśuṣkayoḥviśuṣkāsu
Voc.viśuṣkeviśuṣkeviśuṣkāḥ


n.sg.du.pl.
Nom.viśuṣkamviśuṣkeviśuṣkāṇi
Gen.viśuṣkasyaviśuṣkayoḥviśuṣkāṇām
Dat.viśuṣkāyaviśuṣkābhyāmviśuṣkebhyaḥ
Instr.viśuṣkeṇaviśuṣkābhyāmviśuṣkaiḥ
Acc.viśuṣkamviśuṣkeviśuṣkāṇi
Abl.viśuṣkātviśuṣkābhyāmviśuṣkebhyaḥ
Loc.viśuṣkeviśuṣkayoḥviśuṣkeṣu
Voc.viśuṣkaviśuṣkeviśuṣkāṇi





Monier-Williams Sanskrit-English Dictionary
---

  विशुष्क [ viśuṣka ] [ ví -śuṣka ] m. f. n. dried up , withered , parched ( [ -tva ] n. Lit. Car.) Lit. MBh. Lit. Kāv. Lit. Kathās.

   thirsty Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,