Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पक्षिन्

पक्षिन् /pakṣin/
1. см. पक्षवन्त् ;
2. m. птица

Adj., m./n./f.

m.sg.du.pl.
Nom.pakṣīpakṣiṇaupakṣiṇaḥ
Gen.pakṣiṇaḥpakṣiṇoḥpakṣiṇām
Dat.pakṣiṇepakṣibhyāmpakṣibhyaḥ
Instr.pakṣiṇāpakṣibhyāmpakṣibhiḥ
Acc.pakṣiṇampakṣiṇaupakṣiṇaḥ
Abl.pakṣiṇaḥpakṣibhyāmpakṣibhyaḥ
Loc.pakṣiṇipakṣiṇoḥpakṣiṣu
Voc.pakṣinpakṣiṇaupakṣiṇaḥ


f.sg.du.pl.
Nom.pakṣiṇīpakṣiṇyaupakṣiṇyaḥ
Gen.pakṣiṇyāḥpakṣiṇyoḥpakṣiṇīnām
Dat.pakṣiṇyaipakṣiṇībhyāmpakṣiṇībhyaḥ
Instr.pakṣiṇyāpakṣiṇībhyāmpakṣiṇībhiḥ
Acc.pakṣiṇīmpakṣiṇyaupakṣiṇīḥ
Abl.pakṣiṇyāḥpakṣiṇībhyāmpakṣiṇībhyaḥ
Loc.pakṣiṇyāmpakṣiṇyoḥpakṣiṇīṣu
Voc.pakṣiṇipakṣiṇyaupakṣiṇyaḥ


n.sg.du.pl.
Nom.pakṣipakṣiṇīpakṣīṇi
Gen.pakṣiṇaḥpakṣiṇoḥpakṣiṇām
Dat.pakṣiṇepakṣibhyāmpakṣibhyaḥ
Instr.pakṣiṇāpakṣibhyāmpakṣibhiḥ
Acc.pakṣipakṣiṇīpakṣīṇi
Abl.pakṣiṇaḥpakṣibhyāmpakṣibhyaḥ
Loc.pakṣiṇipakṣiṇoḥpakṣiṣu
Voc.pakṣin, pakṣipakṣiṇīpakṣīṇi




существительное, м.р.

sg.du.pl.
Nom.pakṣīpakṣiṇaupakṣiṇaḥ
Gen.pakṣiṇaḥpakṣiṇoḥpakṣiṇām
Dat.pakṣiṇepakṣibhyāmpakṣibhyaḥ
Instr.pakṣiṇāpakṣibhyāmpakṣibhiḥ
Acc.pakṣiṇampakṣiṇaupakṣiṇaḥ
Abl.pakṣiṇaḥpakṣibhyāmpakṣibhyaḥ
Loc.pakṣiṇipakṣiṇoḥpakṣiṣu
Voc.pakṣinpakṣiṇaupakṣiṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

 पक्षिन् [ pakṣin ] [ pakṣí n ] m. f. n. winged (lit. and fig.) Lit. RV.

  (ifc.) taking the side of. siding with Lit. Hariv.

  [ pakṣin ] m. a bird or any winged animal Lit. RV.

  the bird Garuḍa as one of the 18 attendants of the Sun Lit. L.

  N. of Śiva Lit. MBh.

  a day with the 2 nights enclosing it Lit. L.

  an arrow Lit. L.

  a partic. sacrificial act Lit. TāṇḍBr.

  [ pakṣiṇī ] f. a female bird Lit. Hariv.

  [ pakṣin ] m. ( with or sc. [ rātri ] ) a night with the 2 days enclosing it Lit. Gobh. Lit. Gaut.

  the day of full moon Lit. L.

  N. of a Śākinī Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,