Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मिष्ठ

ब्रह्मिष्ठ /brahmiṣṭha/ spv. лучший из брахманов-знатоков Вед

Adj., m./n./f.

m.sg.du.pl.
Nom.brahmiṣṭhaḥbrahmiṣṭhaubrahmiṣṭhāḥ
Gen.brahmiṣṭhasyabrahmiṣṭhayoḥbrahmiṣṭhānām
Dat.brahmiṣṭhāyabrahmiṣṭhābhyāmbrahmiṣṭhebhyaḥ
Instr.brahmiṣṭhenabrahmiṣṭhābhyāmbrahmiṣṭhaiḥ
Acc.brahmiṣṭhambrahmiṣṭhaubrahmiṣṭhān
Abl.brahmiṣṭhātbrahmiṣṭhābhyāmbrahmiṣṭhebhyaḥ
Loc.brahmiṣṭhebrahmiṣṭhayoḥbrahmiṣṭheṣu
Voc.brahmiṣṭhabrahmiṣṭhaubrahmiṣṭhāḥ


f.sg.du.pl.
Nom.brahmiṣṭhābrahmiṣṭhebrahmiṣṭhāḥ
Gen.brahmiṣṭhāyāḥbrahmiṣṭhayoḥbrahmiṣṭhānām
Dat.brahmiṣṭhāyaibrahmiṣṭhābhyāmbrahmiṣṭhābhyaḥ
Instr.brahmiṣṭhayābrahmiṣṭhābhyāmbrahmiṣṭhābhiḥ
Acc.brahmiṣṭhāmbrahmiṣṭhebrahmiṣṭhāḥ
Abl.brahmiṣṭhāyāḥbrahmiṣṭhābhyāmbrahmiṣṭhābhyaḥ
Loc.brahmiṣṭhāyāmbrahmiṣṭhayoḥbrahmiṣṭhāsu
Voc.brahmiṣṭhebrahmiṣṭhebrahmiṣṭhāḥ


n.sg.du.pl.
Nom.brahmiṣṭhambrahmiṣṭhebrahmiṣṭhāni
Gen.brahmiṣṭhasyabrahmiṣṭhayoḥbrahmiṣṭhānām
Dat.brahmiṣṭhāyabrahmiṣṭhābhyāmbrahmiṣṭhebhyaḥ
Instr.brahmiṣṭhenabrahmiṣṭhābhyāmbrahmiṣṭhaiḥ
Acc.brahmiṣṭhambrahmiṣṭhebrahmiṣṭhāni
Abl.brahmiṣṭhātbrahmiṣṭhābhyāmbrahmiṣṭhebhyaḥ
Loc.brahmiṣṭhebrahmiṣṭhayoḥbrahmiṣṭheṣu
Voc.brahmiṣṭhabrahmiṣṭhebrahmiṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

 ब्रह्मिष्ठ [ brahmiṣṭha ] [ bráhmiṣṭha ] m. f. n. ( superl. fr. [ brahmán ] ) a Brāhman in the highest degree (as a N. of Bṛihaspati or Prajā-pati and of very learned and pious Brāhmans or princes) Lit. TS.

  [ brahmiṣṭha ] m. N. of a prince Lit. Ragh.

  [ brahmiṣṭhā ] f. N. of Durgā Lit. DevīP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,