Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वामभज्

वामभज् /vāma-bhaj/ творящий благо

Adj., m./n./f.

m.sg.du.pl.
Nom.vāmabhākvāmabhājauvāmabhājaḥ
Gen.vāmabhājaḥvāmabhājoḥvāmabhājām
Dat.vāmabhājevāmabhāgbhyāmvāmabhāgbhyaḥ
Instr.vāmabhājāvāmabhāgbhyāmvāmabhāgbhiḥ
Acc.vāmabhājamvāmabhājauvāmabhājaḥ
Abl.vāmabhājaḥvāmabhāgbhyāmvāmabhāgbhyaḥ
Loc.vāmabhājivāmabhājoḥvāmabhākṣu
Voc.vāmabhākvāmabhājauvāmabhājaḥ


f.sg.du.pl.
Nom.vāmabhājāvāmabhājevāmabhājāḥ
Gen.vāmabhājāyāḥvāmabhājayoḥvāmabhājānām
Dat.vāmabhājāyaivāmabhājābhyāmvāmabhājābhyaḥ
Instr.vāmabhājayāvāmabhājābhyāmvāmabhājābhiḥ
Acc.vāmabhājāmvāmabhājevāmabhājāḥ
Abl.vāmabhājāyāḥvāmabhājābhyāmvāmabhājābhyaḥ
Loc.vāmabhājāyāmvāmabhājayoḥvāmabhājāsu
Voc.vāmabhājevāmabhājevāmabhājāḥ


n.sg.du.pl.
Nom.vāmabhākvāmabhājīvāmabhāñji
Gen.vāmabhājaḥvāmabhājoḥvāmabhājām
Dat.vāmabhājevāmabhāgbhyāmvāmabhāgbhyaḥ
Instr.vāmabhājāvāmabhāgbhyāmvāmabhāgbhiḥ
Acc.vāmabhākvāmabhājīvāmabhāñji
Abl.vāmabhājaḥvāmabhāgbhyāmvāmabhāgbhyaḥ
Loc.vāmabhājivāmabhājoḥvāmabhākṣu
Voc.vāmabhākvāmabhājīvāmabhāñji





Monier-Williams Sanskrit-English Dictionary

---

  वामभाज् [ vāmabhāj ] [ vāmá-bhā́j ] m. f. n. partaking of goods or of the good Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,