Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शय

शय /śaya/
1. лежащий, находящийся в (—о)
2. m.
1) сон
2) место стоянки, остановки
3) постель, кровать

Adj., m./n./f.

m.sg.du.pl.
Nom.śayaḥśayauśayāḥ
Gen.śayasyaśayayoḥśayānām
Dat.śayāyaśayābhyāmśayebhyaḥ
Instr.śayenaśayābhyāmśayaiḥ
Acc.śayamśayauśayān
Abl.śayātśayābhyāmśayebhyaḥ
Loc.śayeśayayoḥśayeṣu
Voc.śayaśayauśayāḥ


f.sg.du.pl.
Nom.śayāśayeśayāḥ
Gen.śayāyāḥśayayoḥśayānām
Dat.śayāyaiśayābhyāmśayābhyaḥ
Instr.śayayāśayābhyāmśayābhiḥ
Acc.śayāmśayeśayāḥ
Abl.śayāyāḥśayābhyāmśayābhyaḥ
Loc.śayāyāmśayayoḥśayāsu
Voc.śayeśayeśayāḥ


n.sg.du.pl.
Nom.śayamśayeśayāni
Gen.śayasyaśayayoḥśayānām
Dat.śayāyaśayābhyāmśayebhyaḥ
Instr.śayenaśayābhyāmśayaiḥ
Acc.śayamśayeśayāni
Abl.śayātśayābhyāmśayebhyaḥ
Loc.śayeśayayoḥśayeṣu
Voc.śayaśayeśayāni




существительное, м.р.

sg.du.pl.
Nom.śayaḥśayauśayāḥ
Gen.śayasyaśayayoḥśayānām
Dat.śayāyaśayābhyāmśayebhyaḥ
Instr.śayenaśayābhyāmśayaiḥ
Acc.śayamśayauśayān
Abl.śayātśayābhyāmśayebhyaḥ
Loc.śayeśayayoḥśayeṣu
Voc.śayaśayauśayāḥ



Monier-Williams Sanskrit-English Dictionary
---

शय [ śaya ] [ śaya ] m. f. n. ( fr. √ 1. [ śī ] ) lying , sleeping , resting , abiding (ifc. after adv. or subst. in loc. case or sense ; see [ adhaḥ-ś ] , [ kuśe-ś ] , [ giri-ś ] )

[ śaya ] m. sleep , sleeping Lit. Dhātup. xxiv , 60 ( cf. [ divā-ś ] )

a bed , couch (see [ vīra-ś ] )

a snake (accord. to some , the boa constrictor) Lit. L.

a lizard , chameleon Lit. L.

the hand (= [ hasta ] , also as a measure of length) Lit. VarBṛS. Lit. Naish. Lit. KātyŚr. Sch.

= [ paṇa ] Lit. L.

abuse , imprecation Lit. L. ( prob. w.r. for [ śapa ] )

pl. N. of a people Lit. MBh.

[ śayā ] f. a place of rest or repose (cf. [ śayyā ] ) Lit. RV. ( cf. Gk. 1. )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,