Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्वासस्

दुर्वासस् /dur-vāsas/
1. bah.
1) неодетый
2) плохо одетый
2. m. nom. pr. мудрец, был проклят многими богами и людьми за вспыльчивый нрав

Adj., m./n./f.

m.sg.du.pl.
Nom.durvāsāḥdurvāsasaudurvāsasaḥ
Gen.durvāsasaḥdurvāsasoḥdurvāsasām
Dat.durvāsasedurvāsobhyāmdurvāsobhyaḥ
Instr.durvāsasādurvāsobhyāmdurvāsobhiḥ
Acc.durvāsasamdurvāsasaudurvāsasaḥ
Abl.durvāsasaḥdurvāsobhyāmdurvāsobhyaḥ
Loc.durvāsasidurvāsasoḥdurvāsaḥsu
Voc.durvāsaḥdurvāsasaudurvāsasaḥ


f.sg.du.pl.
Nom.durvāsasādurvāsasedurvāsasāḥ
Gen.durvāsasāyāḥdurvāsasayoḥdurvāsasānām
Dat.durvāsasāyaidurvāsasābhyāmdurvāsasābhyaḥ
Instr.durvāsasayādurvāsasābhyāmdurvāsasābhiḥ
Acc.durvāsasāmdurvāsasedurvāsasāḥ
Abl.durvāsasāyāḥdurvāsasābhyāmdurvāsasābhyaḥ
Loc.durvāsasāyāmdurvāsasayoḥdurvāsasāsu
Voc.durvāsasedurvāsasedurvāsasāḥ


n.sg.du.pl.
Nom.durvāsaḥdurvāsasīdurvāsāṃsi
Gen.durvāsasaḥdurvāsasoḥdurvāsasām
Dat.durvāsasedurvāsobhyāmdurvāsobhyaḥ
Instr.durvāsasādurvāsobhyāmdurvāsobhiḥ
Acc.durvāsaḥdurvāsasīdurvāsāṃsi
Abl.durvāsasaḥdurvāsobhyāmdurvāsobhyaḥ
Loc.durvāsasidurvāsasoḥdurvāsaḥsu
Voc.durvāsaḥdurvāsasīdurvāsāṃsi




существительное, м.р.

sg.du.pl.
Nom.durvāsāḥdurvāsasaudurvāsasaḥ
Gen.durvāsasaḥdurvāsasoḥdurvāsasām
Dat.durvāsasedurvāsobhyāmdurvāsobhyaḥ
Instr.durvāsasādurvāsobhyāmdurvāsobhiḥ
Acc.durvāsasamdurvāsasaudurvāsasaḥ
Abl.durvāsasaḥdurvāsobhyāmdurvāsobhyaḥ
Loc.durvāsasidurvāsasoḥdurvāsaḥsu
Voc.durvāsaḥdurvāsasaudurvāsasaḥ



Monier-Williams Sanskrit-English Dictionary

---

  दुर्वासस् [ durvāsas ] [ dur-vāsas ] m. f. n. badly clad , naked Lit. RV. vii , 1 , 19 Lit. MBh. xiii , 1176 (Śiva)

   [ durvāsas ] m. N. of a Ṛishi or saint (son of Atri by Anasūyā , and thought to be an incarnation of Śiva , known for his irascibility) Lit. MBh. Lit. Śak. iv , 7 Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,