Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मुक्तासन

मुक्तासन /muktāsana/ (/muktā + āsana/) bah. вставший, поднявшийся с сиденья

Adj., m./n./f.

m.sg.du.pl.
Nom.muktāsanaḥmuktāsanaumuktāsanāḥ
Gen.muktāsanasyamuktāsanayoḥmuktāsanānām
Dat.muktāsanāyamuktāsanābhyāmmuktāsanebhyaḥ
Instr.muktāsanenamuktāsanābhyāmmuktāsanaiḥ
Acc.muktāsanammuktāsanaumuktāsanān
Abl.muktāsanātmuktāsanābhyāmmuktāsanebhyaḥ
Loc.muktāsanemuktāsanayoḥmuktāsaneṣu
Voc.muktāsanamuktāsanaumuktāsanāḥ


f.sg.du.pl.
Nom.muktāsanāmuktāsanemuktāsanāḥ
Gen.muktāsanāyāḥmuktāsanayoḥmuktāsanānām
Dat.muktāsanāyaimuktāsanābhyāmmuktāsanābhyaḥ
Instr.muktāsanayāmuktāsanābhyāmmuktāsanābhiḥ
Acc.muktāsanāmmuktāsanemuktāsanāḥ
Abl.muktāsanāyāḥmuktāsanābhyāmmuktāsanābhyaḥ
Loc.muktāsanāyāmmuktāsanayoḥmuktāsanāsu
Voc.muktāsanemuktāsanemuktāsanāḥ


n.sg.du.pl.
Nom.muktāsanammuktāsanemuktāsanāni
Gen.muktāsanasyamuktāsanayoḥmuktāsanānām
Dat.muktāsanāyamuktāsanābhyāmmuktāsanebhyaḥ
Instr.muktāsanenamuktāsanābhyāmmuktāsanaiḥ
Acc.muktāsanammuktāsanemuktāsanāni
Abl.muktāsanātmuktāsanābhyāmmuktāsanebhyaḥ
Loc.muktāsanemuktāsanayoḥmuktāsaneṣu
Voc.muktāsanamuktāsanemuktāsanāni





Monier-Williams Sanskrit-English Dictionary

---

  मुक्तासन [ muktāsana ] [ muktāsana ] m. f. n. one who has risen from a seat Lit. Kāv.

   [ muktāsana ] n. the mode in which the emancipated are said to sit , a partic. posture of ascetics (= [ siddhāsana ] q.v.) Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,