Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षालन

क्षालन /kṣālana/
1.
1) стирающий, моющий
2) смывающий
2. n. см. क्षाल

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣālanaḥkṣālanaukṣālanāḥ
Gen.kṣālanasyakṣālanayoḥkṣālanānām
Dat.kṣālanāyakṣālanābhyāmkṣālanebhyaḥ
Instr.kṣālanenakṣālanābhyāmkṣālanaiḥ
Acc.kṣālanamkṣālanaukṣālanān
Abl.kṣālanātkṣālanābhyāmkṣālanebhyaḥ
Loc.kṣālanekṣālanayoḥkṣālaneṣu
Voc.kṣālanakṣālanaukṣālanāḥ


f.sg.du.pl.
Nom.kṣālanākṣālanekṣālanāḥ
Gen.kṣālanāyāḥkṣālanayoḥkṣālanānām
Dat.kṣālanāyaikṣālanābhyāmkṣālanābhyaḥ
Instr.kṣālanayākṣālanābhyāmkṣālanābhiḥ
Acc.kṣālanāmkṣālanekṣālanāḥ
Abl.kṣālanāyāḥkṣālanābhyāmkṣālanābhyaḥ
Loc.kṣālanāyāmkṣālanayoḥkṣālanāsu
Voc.kṣālanekṣālanekṣālanāḥ


n.sg.du.pl.
Nom.kṣālanamkṣālanekṣālanāni
Gen.kṣālanasyakṣālanayoḥkṣālanānām
Dat.kṣālanāyakṣālanābhyāmkṣālanebhyaḥ
Instr.kṣālanenakṣālanābhyāmkṣālanaiḥ
Acc.kṣālanamkṣālanekṣālanāni
Abl.kṣālanātkṣālanābhyāmkṣālanebhyaḥ
Loc.kṣālanekṣālanayoḥkṣālaneṣu
Voc.kṣālanakṣālanekṣālanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kṣālanamkṣālanekṣālanāni
Gen.kṣālanasyakṣālanayoḥkṣālanānām
Dat.kṣālanāyakṣālanābhyāmkṣālanebhyaḥ
Instr.kṣālanenakṣālanābhyāmkṣālanaiḥ
Acc.kṣālanamkṣālanekṣālanāni
Abl.kṣālanātkṣālanābhyāmkṣālanebhyaḥ
Loc.kṣālanekṣālanayoḥkṣālaneṣu
Voc.kṣālanakṣālanekṣālanāni



Monier-Williams Sanskrit-English Dictionary
---

 क्षालन [ kṣālana ] [ kṣālana m. f. n. washing , washing or wiping off Lit. Pañcat. (ifc.)

  [ kṣālana n. washing , washing off , cleansing with water Lit. MBh. ii , 1295 Lit. Pañcat. Lit. MārkP. Lit. Kathās. lii , 239

  sprinkling Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,