Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्णवृत्त

वर्णवृत्त /varṇa-vṛtta/ n. просодия

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.varṇavṛttamvarṇavṛttevarṇavṛttāni
Gen.varṇavṛttasyavarṇavṛttayoḥvarṇavṛttānām
Dat.varṇavṛttāyavarṇavṛttābhyāmvarṇavṛttebhyaḥ
Instr.varṇavṛttenavarṇavṛttābhyāmvarṇavṛttaiḥ
Acc.varṇavṛttamvarṇavṛttevarṇavṛttāni
Abl.varṇavṛttātvarṇavṛttābhyāmvarṇavṛttebhyaḥ
Loc.varṇavṛttevarṇavṛttayoḥvarṇavṛtteṣu
Voc.varṇavṛttavarṇavṛttevarṇavṛttāni



Monier-Williams Sanskrit-English Dictionary

---

  वर्णवृत्त [ varṇavṛtta ] [ várṇa-vṛtta ] n. N. of a class of metres regulated by the number of syllables in the half-line ( such as the Anushṭubh , Indra-vajrā ; cf. [ mātrā-vṛtta ] ) Lit. Col.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,