Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धीवन्

धीवन् /dhīvan/
1) ловкий, искусный
2) сообразительный

Adj., m./n./f.

m.sg.du.pl.
Nom.dhīvādhīvānaudhīvānaḥ
Gen.dhīvnaḥdhīvnoḥdhīvnām
Dat.dhīvnedhīvabhyāmdhīvabhyaḥ
Instr.dhīvnādhīvabhyāmdhīvabhiḥ
Acc.dhīvānamdhīvānaudhīvnaḥ
Abl.dhīvnaḥdhīvabhyāmdhīvabhyaḥ
Loc.dhīvni, dhīvanidhīvnoḥdhīvasu
Voc.dhīvandhīvānaudhīvānaḥ


f.sg.du.pl.
Nom.dhīvarīdhīvaryaudhīvaryaḥ
Gen.dhīvaryāḥdhīvaryoḥdhīvarīṇām
Dat.dhīvaryaidhīvarībhyāmdhīvarībhyaḥ
Instr.dhīvaryādhīvarībhyāmdhīvarībhiḥ
Acc.dhīvarīmdhīvaryaudhīvarīḥ
Abl.dhīvaryāḥdhīvarībhyāmdhīvarībhyaḥ
Loc.dhīvaryāmdhīvaryoḥdhīvarīṣu
Voc.dhīvaridhīvaryaudhīvaryaḥ


n.sg.du.pl.
Nom.dhīvadhīvnī, dhīvanīdhīvāni
Gen.dhīvnaḥdhīvnoḥdhīvnām
Dat.dhīvnedhīvabhyāmdhīvabhyaḥ
Instr.dhīvnādhīvabhyāmdhīvabhiḥ
Acc.dhīvadhīvnī, dhīvanīdhīvāni
Abl.dhīvnaḥdhīvabhyāmdhīvabhyaḥ
Loc.dhīvni, dhīvanidhīvnoḥdhīvasu
Voc.dhīvan, dhīvadhīvnī, dhīvanīdhīvāni





Monier-Williams Sanskrit-English Dictionary
---

 धीवन् [ dhīvan ] [ dhī́van ] m. f. n. skilful , clever Lit. AV.

  [ dhīvan ] m. an artisan Lit. Uṇ. Sch.

  a fisherman Lit. L. ( cf. next) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,