Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपद्

अपद् /apad/ безногий

Adj., m./n./f.

m.sg.du.pl.
Nom.apātapādauapādaḥ
Gen.apadaḥapādoḥapādām
Dat.apadeapādbhyāmapādbhyaḥ
Instr.apadāapādbhyāmapādbhiḥ
Acc.apādamapādauapādaḥ
Abl.apadaḥapādbhyāmapādbhyaḥ
Loc.apadiapādoḥapātsu
Voc.apātapādauapādaḥ


f.sg.du.pl.
Nom.apadāapadeapadāḥ
Gen.apadāyāḥapadayoḥapadānām
Dat.apadāyaiapadābhyāmapadābhyaḥ
Instr.apadayāapadābhyāmapadābhiḥ
Acc.apadāmapadeapadāḥ
Abl.apadāyāḥapadābhyāmapadābhyaḥ
Loc.apadāyāmapadayoḥapadāsu
Voc.apadeapadeapadāḥ


n.sg.du.pl.
Nom.apātapādīapādaḥ
Gen.apadaḥapādoḥapādām
Dat.apadeapādbhyāmapādbhyaḥ
Instr.apadāapādbhyāmapādbhiḥ
Acc.apādamapādīapādaḥ
Abl.apadaḥapādbhyāmapādbhyaḥ
Loc.apadiapādoḥapātsu
Voc.apātapādīapādaḥ





Monier-Williams Sanskrit-English Dictionary

अपद् [ apad ] [ a-pád ] or [ á-pad ] ( ( only Lit. ŚBr. xiv ) ) m. f. n. nom. (m.) [ a-pā́d ] (f.) [ a-pā́d ] ( ( Lit. RV. i , 152 , 3 and vi , 59 , 6 ) ) or [ a-pádī ] ( ( Lit. RV. x , 22 , 14 ) ) , footless Lit. RV. Lit. AV. Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,