Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षट्पद्

षट्पद् /ṣaṭ-pad/ bah.
1) шестиногий
2) шестистрочный (о стихотв. размере)

Adj., m./n./f.

m.sg.du.pl.
Nom.ṣaṭpātṣaṭpādauṣaṭpādaḥ
Gen.ṣaṭpadaḥṣaṭpādoḥṣaṭpādām
Dat.ṣaṭpadeṣaṭpādbhyāmṣaṭpādbhyaḥ
Instr.ṣaṭpadāṣaṭpādbhyāmṣaṭpādbhiḥ
Acc.ṣaṭpādamṣaṭpādauṣaṭpādaḥ
Abl.ṣaṭpadaḥṣaṭpādbhyāmṣaṭpādbhyaḥ
Loc.ṣaṭpadiṣaṭpādoḥṣaṭpātsu
Voc.ṣaṭpātṣaṭpādauṣaṭpādaḥ


f.sg.du.pl.
Nom.ṣaṭpadpadīṣaṭpadpadyauṣaṭpadpadyaḥ
Gen.ṣaṭpadpadyāḥṣaṭpadpadyoḥṣaṭpadpadīnām
Dat.ṣaṭpadpadyaiṣaṭpadpadībhyāmṣaṭpadpadībhyaḥ
Instr.ṣaṭpadpadyāṣaṭpadpadībhyāmṣaṭpadpadībhiḥ
Acc.ṣaṭpadpadīmṣaṭpadpadyauṣaṭpadpadīḥ
Abl.ṣaṭpadpadyāḥṣaṭpadpadībhyāmṣaṭpadpadībhyaḥ
Loc.ṣaṭpadpadyāmṣaṭpadpadyoḥṣaṭpadpadīṣu
Voc.ṣaṭpadpadiṣaṭpadpadyauṣaṭpadpadyaḥ


n.sg.du.pl.
Nom.ṣaṭpātṣaṭpādīṣaṭpādaḥ
Gen.ṣaṭpadaḥṣaṭpādoḥṣaṭpādām
Dat.ṣaṭpadeṣaṭpādbhyāmṣaṭpādbhyaḥ
Instr.ṣaṭpadāṣaṭpādbhyāmṣaṭpādbhiḥ
Acc.ṣaṭpādamṣaṭpādīṣaṭpādaḥ
Abl.ṣaṭpadaḥṣaṭpādbhyāmṣaṭpādbhyaḥ
Loc.ṣaṭpadiṣaṭpādoḥṣaṭpātsu
Voc.ṣaṭpātṣaṭpādīṣaṭpādaḥ





Monier-Williams Sanskrit-English Dictionary

---

  षट्पद् [ ṣaṭpad ] [ ṣáṭ-pad ] m. f. n. ( [ ṣáṭ- ] ; strong base [ -pād ] ) six-footed Lit. AV.

   one who advances or has advanced six steps Lit. TS. Lit. ĀśvGṛ.

   (a verse) consisting of six divisions or Pādas (nom. f. [ -pāt ] ) Lit. AV. Lit. Anukr.

   [ ṣaṭpadī ] f. ( [ adī ] ) ( cf. under [ -pada ] ) a louse Lit. L.

   a kind of composition Lit. Saṃgīt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,