Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्युन्माला

विद्युन्माला /vidyun-mālā/ f. венёц из молний

sg.du.pl.
Nom.vidyunmālāvidyunmālevidyunmālāḥ
Gen.vidyunmālāyāḥvidyunmālayoḥvidyunmālānām
Dat.vidyunmālāyaividyunmālābhyāmvidyunmālābhyaḥ
Instr.vidyunmālayāvidyunmālābhyāmvidyunmālābhiḥ
Acc.vidyunmālāmvidyunmālevidyunmālāḥ
Abl.vidyunmālāyāḥvidyunmālābhyāmvidyunmālābhyaḥ
Loc.vidyunmālāyāmvidyunmālayoḥvidyunmālāsu
Voc.vidyunmālevidyunmālevidyunmālāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विद्युन्माल [ vidyunmāla ] [ vidyun-māla ] m. N. of a monkey Lit. R.

   [ vidyunmālā ] f. a wreath of lightning Lit. R. Lit. VarBṛS. Lit. Kathās.

   a kind of metre Lit. Śrutab.

   N. of a Yakshī Lit. Kathās.

   of a daughter of Su-roha Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,