Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संविधान

संविधान /saṁvidhāna/ n. см. संविधा

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃvidhānamsaṃvidhānesaṃvidhānāni
Gen.saṃvidhānasyasaṃvidhānayoḥsaṃvidhānānām
Dat.saṃvidhānāyasaṃvidhānābhyāmsaṃvidhānebhyaḥ
Instr.saṃvidhānenasaṃvidhānābhyāmsaṃvidhānaiḥ
Acc.saṃvidhānamsaṃvidhānesaṃvidhānāni
Abl.saṃvidhānātsaṃvidhānābhyāmsaṃvidhānebhyaḥ
Loc.saṃvidhānesaṃvidhānayoḥsaṃvidhāneṣu
Voc.saṃvidhānasaṃvidhānesaṃvidhānāni



Monier-Williams Sanskrit-English Dictionary

---

  संविधान [ saṃvidhāna ] [ saṃ-vidhāna ] n. arrangement , disposition , management , contrivance Lit. MBh. Lit. Kāv.

   mode , rite Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,