Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माहेय

माहेय /māheya/ земляной, глиняный

Adj., m./n./f.

m.sg.du.pl.
Nom.māheyaḥmāheyaumāheyāḥ
Gen.māheyasyamāheyayoḥmāheyānām
Dat.māheyāyamāheyābhyāmmāheyebhyaḥ
Instr.māheyenamāheyābhyāmmāheyaiḥ
Acc.māheyammāheyaumāheyān
Abl.māheyātmāheyābhyāmmāheyebhyaḥ
Loc.māheyemāheyayoḥmāheyeṣu
Voc.māheyamāheyaumāheyāḥ


f.sg.du.pl.
Nom.māheyīmāheyyaumāheyyaḥ
Gen.māheyyāḥmāheyyoḥmāheyīnām
Dat.māheyyaimāheyībhyāmmāheyībhyaḥ
Instr.māheyyāmāheyībhyāmmāheyībhiḥ
Acc.māheyīmmāheyyaumāheyīḥ
Abl.māheyyāḥmāheyībhyāmmāheyībhyaḥ
Loc.māheyyāmmāheyyoḥmāheyīṣu
Voc.māheyimāheyyaumāheyyaḥ


n.sg.du.pl.
Nom.māheyammāheyemāheyāni
Gen.māheyasyamāheyayoḥmāheyānām
Dat.māheyāyamāheyābhyāmmāheyebhyaḥ
Instr.māheyenamāheyābhyāmmāheyaiḥ
Acc.māheyammāheyemāheyāni
Abl.māheyātmāheyābhyāmmāheyebhyaḥ
Loc.māheyemāheyayoḥmāheyeṣu
Voc.māheyamāheyemāheyāni





Monier-Williams Sanskrit-English Dictionary

---

माहेय [ māheya ] [ māheya ] m. f. n. ( fr. [ mahī ] ) made of earth , earthen Lit. MBh.

[ māheya ] m. metron. of the planet Mars Lit. VarBṛS.

coral Lit. L.

pl. N. of a people Lit. MBh.

[ māheyī ] f. a cow Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,