Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दोषवन्त्

दोषवन्त् /doṣavant/
1) см. दोषल ;
2) вредный
3) грешный, виновный

Adj., m./n./f.

m.sg.du.pl.
Nom.doṣavāndoṣavantaudoṣavantaḥ
Gen.doṣavataḥdoṣavatoḥdoṣavatām
Dat.doṣavatedoṣavadbhyāmdoṣavadbhyaḥ
Instr.doṣavatādoṣavadbhyāmdoṣavadbhiḥ
Acc.doṣavantamdoṣavantaudoṣavataḥ
Abl.doṣavataḥdoṣavadbhyāmdoṣavadbhyaḥ
Loc.doṣavatidoṣavatoḥdoṣavatsu
Voc.doṣavandoṣavantaudoṣavantaḥ


f.sg.du.pl.
Nom.doṣavatādoṣavatedoṣavatāḥ
Gen.doṣavatāyāḥdoṣavatayoḥdoṣavatānām
Dat.doṣavatāyaidoṣavatābhyāmdoṣavatābhyaḥ
Instr.doṣavatayādoṣavatābhyāmdoṣavatābhiḥ
Acc.doṣavatāmdoṣavatedoṣavatāḥ
Abl.doṣavatāyāḥdoṣavatābhyāmdoṣavatābhyaḥ
Loc.doṣavatāyāmdoṣavatayoḥdoṣavatāsu
Voc.doṣavatedoṣavatedoṣavatāḥ


n.sg.du.pl.
Nom.doṣavatdoṣavantī, doṣavatīdoṣavanti
Gen.doṣavataḥdoṣavatoḥdoṣavatām
Dat.doṣavatedoṣavadbhyāmdoṣavadbhyaḥ
Instr.doṣavatādoṣavadbhyāmdoṣavadbhiḥ
Acc.doṣavatdoṣavantī, doṣavatīdoṣavanti
Abl.doṣavataḥdoṣavadbhyāmdoṣavadbhyaḥ
Loc.doṣavatidoṣavatoḥdoṣavatsu
Voc.doṣavatdoṣavantī, doṣavatīdoṣavanti





Monier-Williams Sanskrit-English Dictionary

  दोषवत् [ doṣavat ] [ doṣa-vat ] m. f. n. having faults , faulty , defective , blemished Lit. Mn. Lit. MBh.

   guilty of an offence Lit. Āp. Lit. MBh.

   connected with crime or guilt , sinful , wicked Lit. Gaut. Lit. Āp. Lit. Mn.

   noxious , dangerous Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,