Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जलाशय

जलाशय /jalāśaya/ (/jala + āśaya/)
1. отдыхающий в воде
2. m.
1) см. जलस्थान ;
2) море; океан

Adj., m./n./f.

m.sg.du.pl.
Nom.jalāśayaḥjalāśayaujalāśayāḥ
Gen.jalāśayasyajalāśayayoḥjalāśayānām
Dat.jalāśayāyajalāśayābhyāmjalāśayebhyaḥ
Instr.jalāśayenajalāśayābhyāmjalāśayaiḥ
Acc.jalāśayamjalāśayaujalāśayān
Abl.jalāśayātjalāśayābhyāmjalāśayebhyaḥ
Loc.jalāśayejalāśayayoḥjalāśayeṣu
Voc.jalāśayajalāśayaujalāśayāḥ


f.sg.du.pl.
Nom.jalāśayājalāśayejalāśayāḥ
Gen.jalāśayāyāḥjalāśayayoḥjalāśayānām
Dat.jalāśayāyaijalāśayābhyāmjalāśayābhyaḥ
Instr.jalāśayayājalāśayābhyāmjalāśayābhiḥ
Acc.jalāśayāmjalāśayejalāśayāḥ
Abl.jalāśayāyāḥjalāśayābhyāmjalāśayābhyaḥ
Loc.jalāśayāyāmjalāśayayoḥjalāśayāsu
Voc.jalāśayejalāśayejalāśayāḥ


n.sg.du.pl.
Nom.jalāśayamjalāśayejalāśayāni
Gen.jalāśayasyajalāśayayoḥjalāśayānām
Dat.jalāśayāyajalāśayābhyāmjalāśayebhyaḥ
Instr.jalāśayenajalāśayābhyāmjalāśayaiḥ
Acc.jalāśayamjalāśayejalāśayāni
Abl.jalāśayātjalāśayābhyāmjalāśayebhyaḥ
Loc.jalāśayejalāśayayoḥjalāśayeṣu
Voc.jalāśayajalāśayejalāśayāni




существительное, м.р.

sg.du.pl.
Nom.jalāśayaḥjalāśayaujalāśayāḥ
Gen.jalāśayasyajalāśayayoḥjalāśayānām
Dat.jalāśayāyajalāśayābhyāmjalāśayebhyaḥ
Instr.jalāśayenajalāśayābhyāmjalāśayaiḥ
Acc.jalāśayamjalāśayaujalāśayān
Abl.jalāśayātjalāśayābhyāmjalāśayebhyaḥ
Loc.jalāśayejalāśayayoḥjalāśayeṣu
Voc.jalāśayajalāśayaujalāśayāḥ



Monier-Williams Sanskrit-English Dictionary
---

  जलाशय [ jalāśaya ] [ jalāśaya ] m. f. n. lying in water Lit. MBh. iii , 11123

   stupid Lit. Kathās. vi , 58 (and 1 32?)

   [ jalāśaya ] m. a reservoir , pond , lake , ocean Lit. Mn. Lit. MBh.

   a fish Lit. L.

   = [ °la-kubjaka ] Lit. L.

   n. = [ °la-moda ] Lit. L.

   [ jalāśayā ] f. a kind of grass Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,