Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पदाति

पदाति /padāti/
1. идущий пешком
2. m. пешеход

Adj., m./n./f.

m.sg.du.pl.
Nom.padātiḥpadātīpadātayaḥ
Gen.padāteḥpadātyoḥpadātīnām
Dat.padātayepadātibhyāmpadātibhyaḥ
Instr.padātināpadātibhyāmpadātibhiḥ
Acc.padātimpadātīpadātīn
Abl.padāteḥpadātibhyāmpadātibhyaḥ
Loc.padātaupadātyoḥpadātiṣu
Voc.padātepadātīpadātayaḥ


f.sg.du.pl.
Nom.padāti_āpadāti_epadāti_āḥ
Gen.padāti_āyāḥpadāti_ayoḥpadāti_ānām
Dat.padāti_āyaipadāti_ābhyāmpadāti_ābhyaḥ
Instr.padāti_ayāpadāti_ābhyāmpadāti_ābhiḥ
Acc.padāti_āmpadāti_epadāti_āḥ
Abl.padāti_āyāḥpadāti_ābhyāmpadāti_ābhyaḥ
Loc.padāti_āyāmpadāti_ayoḥpadāti_āsu
Voc.padāti_epadāti_epadāti_āḥ


n.sg.du.pl.
Nom.padātipadātinīpadātīni
Gen.padātinaḥpadātinoḥpadātīnām
Dat.padātinepadātibhyāmpadātibhyaḥ
Instr.padātināpadātibhyāmpadātibhiḥ
Acc.padātipadātinīpadātīni
Abl.padātinaḥpadātibhyāmpadātibhyaḥ
Loc.padātinipadātinoḥpadātiṣu
Voc.padātipadātinīpadātīni




существительное, м.р.

sg.du.pl.
Nom.padātiḥpadātīpadātayaḥ
Gen.padāteḥpadātyoḥpadātīnām
Dat.padātayepadātibhyāmpadātibhyaḥ
Instr.padātināpadātibhyāmpadātibhiḥ
Acc.padātimpadātīpadātīn
Abl.padāteḥpadātibhyāmpadātibhyaḥ
Loc.padātaupadātyoḥpadātiṣu
Voc.padātepadātīpadātayaḥ



Monier-Williams Sanskrit-English Dictionary
---

 पदाति [ padāti ] [ padāti ] m. f. n. ( fr. [ pada ] + [ āti ] ? Lit. Pāṇ. 6-3 , 52) going or being on foot

  [ padāti ] m. a pedestrian , footman , foot-soldier Lit. MBh. Lit. R.

  a peon (in chess) Lit. Pañcad.

  N. of a son of Janam-ejaya Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,