Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृत्व्य

कृत्व्य /ktvya/
1) см. कृत्वन् ;
2) действенный
3) дельный
4) способный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtvyaḥkṛtvyaukṛtvyāḥ
Gen.kṛtvyasyakṛtvyayoḥkṛtvyānām
Dat.kṛtvyāyakṛtvyābhyāmkṛtvyebhyaḥ
Instr.kṛtvyenakṛtvyābhyāmkṛtvyaiḥ
Acc.kṛtvyamkṛtvyaukṛtvyān
Abl.kṛtvyātkṛtvyābhyāmkṛtvyebhyaḥ
Loc.kṛtvyekṛtvyayoḥkṛtvyeṣu
Voc.kṛtvyakṛtvyaukṛtvyāḥ


f.sg.du.pl.
Nom.kṛtvyākṛtvyekṛtvyāḥ
Gen.kṛtvyāyāḥkṛtvyayoḥkṛtvyānām
Dat.kṛtvyāyaikṛtvyābhyāmkṛtvyābhyaḥ
Instr.kṛtvyayākṛtvyābhyāmkṛtvyābhiḥ
Acc.kṛtvyāmkṛtvyekṛtvyāḥ
Abl.kṛtvyāyāḥkṛtvyābhyāmkṛtvyābhyaḥ
Loc.kṛtvyāyāmkṛtvyayoḥkṛtvyāsu
Voc.kṛtvyekṛtvyekṛtvyāḥ


n.sg.du.pl.
Nom.kṛtvyamkṛtvyekṛtvyāni
Gen.kṛtvyasyakṛtvyayoḥkṛtvyānām
Dat.kṛtvyāyakṛtvyābhyāmkṛtvyebhyaḥ
Instr.kṛtvyenakṛtvyābhyāmkṛtvyaiḥ
Acc.kṛtvyamkṛtvyekṛtvyāni
Abl.kṛtvyātkṛtvyābhyāmkṛtvyebhyaḥ
Loc.kṛtvyekṛtvyayoḥkṛtvyeṣu
Voc.kṛtvyakṛtvyekṛtvyāni





Monier-Williams Sanskrit-English Dictionary

 कृत्व्य [ kṛtvya ] [ kṛtvya m. f. n. one who is able to perform anything , strong , efficacious Lit. RV.

  having accomplished many deeds , exerting one's power Lit. RV.

  accord. to some also, "bringing or containing a prize" .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,