Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जान्वस्थि

जान्वस्थि /jānvasthi/ (/jānu + asthi/) n.
1) коленный сустав
2) большая берцовая кость

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jānvasthijānvasthinījānvasthīni
Gen.jānvasthinaḥjānvasthinoḥjānvasthīnām
Dat.jānvasthinejānvasthibhyāmjānvasthibhyaḥ
Instr.jānvasthinājānvasthibhyāmjānvasthibhiḥ
Acc.jānvasthijānvasthinījānvasthīni
Abl.jānvasthinaḥjānvasthibhyāmjānvasthibhyaḥ
Loc.jānvasthinijānvasthinoḥjānvasthiṣu
Voc.jānvasthijānvasthinījānvasthīni



Monier-Williams Sanskrit-English Dictionary

---

  जान्वस्थि [ jānvasthi ] [ jānv-asthi ] n. the shin-bone , Lit. i , 3 , 17.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,