Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समूल

समूल /samūla/
1) имеющий корни
2) имеющий причину, основание;
Acc. [drone1]समूलम्[/drone1] adv. а) основательно б) в корне

Adj., m./n./f.

m.sg.du.pl.
Nom.samūlaḥsamūlausamūlāḥ
Gen.samūlasyasamūlayoḥsamūlānām
Dat.samūlāyasamūlābhyāmsamūlebhyaḥ
Instr.samūlenasamūlābhyāmsamūlaiḥ
Acc.samūlamsamūlausamūlān
Abl.samūlātsamūlābhyāmsamūlebhyaḥ
Loc.samūlesamūlayoḥsamūleṣu
Voc.samūlasamūlausamūlāḥ


f.sg.du.pl.
Nom.samūlāsamūlesamūlāḥ
Gen.samūlāyāḥsamūlayoḥsamūlānām
Dat.samūlāyaisamūlābhyāmsamūlābhyaḥ
Instr.samūlayāsamūlābhyāmsamūlābhiḥ
Acc.samūlāmsamūlesamūlāḥ
Abl.samūlāyāḥsamūlābhyāmsamūlābhyaḥ
Loc.samūlāyāmsamūlayoḥsamūlāsu
Voc.samūlesamūlesamūlāḥ


n.sg.du.pl.
Nom.samūlamsamūlesamūlāni
Gen.samūlasyasamūlayoḥsamūlānām
Dat.samūlāyasamūlābhyāmsamūlebhyaḥ
Instr.samūlenasamūlābhyāmsamūlaiḥ
Acc.samūlamsamūlesamūlāni
Abl.samūlātsamūlābhyāmsamūlebhyaḥ
Loc.samūlesamūlayoḥsamūleṣu
Voc.samūlasamūlesamūlāni





Monier-Williams Sanskrit-English Dictionary
---

समूल [ samūla ] [ sá-mūla ] m. f. n. having roots , overgrown , grassy , green , verdant Lit. ŚBr. Lit. Kauś. Lit. R.

together with the root , root and branch , entire or entirely ( also ibc. and [ am ] ind. ) Lit. Br.

based upon , founded Lit. Gobh. Sch.

[ samūlam ] ind. , see [ samūla ] , entirely


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,