Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विदिश्

विदिश् /vidiś/
1. расходящийся во все стороны
2. f. промежуточная часть света (напр. юго-запад)

Adj., m./n./f.

m.sg.du.pl.
Nom.vidikvidiśauvidiśaḥ
Gen.vidiśaḥvidiśoḥvidiśām
Dat.vidiśevidigbhyāmvidigbhyaḥ
Instr.vidiśāvidigbhyāmvidigbhiḥ
Acc.vidiśamvidiśauvidiśaḥ
Abl.vidiśaḥvidigbhyāmvidigbhyaḥ
Loc.vidiśividiśoḥvidikṣu
Voc.vidikvidiśauvidiśaḥ


f.sg.du.pl.
Nom.vidiśāvidiśevidiśāḥ
Gen.vidiśāyāḥvidiśayoḥvidiśānām
Dat.vidiśāyaividiśābhyāmvidiśābhyaḥ
Instr.vidiśayāvidiśābhyāmvidiśābhiḥ
Acc.vidiśāmvidiśevidiśāḥ
Abl.vidiśāyāḥvidiśābhyāmvidiśābhyaḥ
Loc.vidiśāyāmvidiśayoḥvidiśāsu
Voc.vidiśevidiśevidiśāḥ


n.sg.du.pl.
Nom.vidikvidiśīvidiṃśi
Gen.vidiśaḥvidiśoḥvidiśām
Dat.vidiśevidigbhyāmvidigbhyaḥ
Instr.vidiśāvidigbhyāmvidigbhiḥ
Acc.vidikvidiśīvidiṃśi
Abl.vidiśaḥvidigbhyāmvidigbhyaḥ
Loc.vidiśividiśoḥvidikṣu
Voc.vidikvidiśīvidiṃśi




sg.du.pl.
Nom.vidikvidiśauvidiśaḥ
Gen.vidiśaḥvidiśoḥvidiśām
Dat.vidiśevidigbhyāmvidigbhyaḥ
Instr.vidiśāvidigbhyāmvidigbhiḥ
Acc.vidiśamvidiśauvidiśaḥ
Abl.vidiśaḥvidigbhyāmvidigbhyaḥ
Loc.vidiśividiśoḥvidikṣu
Voc.vidikvidiśauvidiśaḥ



Monier-Williams Sanskrit-English Dictionary
---

  विदिश् [ vidiś ] [ ví -dí ś ] f. an intermediate point of the compass (as south east) Lit. VS.

   [ vidiś ] m. f. n. going into different quarters or regions Lit. KātyŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,