Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीर्थक

तीर्थक /tīrthaka/
1.
1) достойный
2) священный
2. m. аскет; святой

Adj., m./n./f.

m.sg.du.pl.
Nom.tīrthakaḥtīrthakautīrthakāḥ
Gen.tīrthakasyatīrthakayoḥtīrthakānām
Dat.tīrthakāyatīrthakābhyāmtīrthakebhyaḥ
Instr.tīrthakenatīrthakābhyāmtīrthakaiḥ
Acc.tīrthakamtīrthakautīrthakān
Abl.tīrthakāttīrthakābhyāmtīrthakebhyaḥ
Loc.tīrthaketīrthakayoḥtīrthakeṣu
Voc.tīrthakatīrthakautīrthakāḥ


f.sg.du.pl.
Nom.tīrthakātīrthaketīrthakāḥ
Gen.tīrthakāyāḥtīrthakayoḥtīrthakānām
Dat.tīrthakāyaitīrthakābhyāmtīrthakābhyaḥ
Instr.tīrthakayātīrthakābhyāmtīrthakābhiḥ
Acc.tīrthakāmtīrthaketīrthakāḥ
Abl.tīrthakāyāḥtīrthakābhyāmtīrthakābhyaḥ
Loc.tīrthakāyāmtīrthakayoḥtīrthakāsu
Voc.tīrthaketīrthaketīrthakāḥ


n.sg.du.pl.
Nom.tīrthakamtīrthaketīrthakāni
Gen.tīrthakasyatīrthakayoḥtīrthakānām
Dat.tīrthakāyatīrthakābhyāmtīrthakebhyaḥ
Instr.tīrthakenatīrthakābhyāmtīrthakaiḥ
Acc.tīrthakamtīrthaketīrthakāni
Abl.tīrthakāttīrthakābhyāmtīrthakebhyaḥ
Loc.tīrthaketīrthakayoḥtīrthakeṣu
Voc.tīrthakatīrthaketīrthakāni




существительное, м.р.

sg.du.pl.
Nom.tīrthakaḥtīrthakautīrthakāḥ
Gen.tīrthakasyatīrthakayoḥtīrthakānām
Dat.tīrthakāyatīrthakābhyāmtīrthakebhyaḥ
Instr.tīrthakenatīrthakābhyāmtīrthakaiḥ
Acc.tīrthakamtīrthakautīrthakān
Abl.tīrthakāttīrthakābhyāmtīrthakebhyaḥ
Loc.tīrthaketīrthakayoḥtīrthakeṣu
Voc.tīrthakatīrthakautīrthakāḥ



Monier-Williams Sanskrit-English Dictionary
---

 तीर्थक [ tīrthaka ] [ tīrthaka ] m. f. n. = [ °tha-bhūta ] Lit. BhP. i , 19 , 32

  [ tīrthaka ] m. = [ °thika ] Lit. Buddh.

  N. of a Nāga Lit. ib.

  n. (ifc.) a Tīrtha Lit. Hariv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,