Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भासक

भासक /bhāsaka/
1.
1) появляющийся
2) ( — о) выдающийся
2. m. nom. pr. поэт

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāsakaḥbhāsakaubhāsakāḥ
Gen.bhāsakasyabhāsakayoḥbhāsakānām
Dat.bhāsakāyabhāsakābhyāmbhāsakebhyaḥ
Instr.bhāsakenabhāsakābhyāmbhāsakaiḥ
Acc.bhāsakambhāsakaubhāsakān
Abl.bhāsakātbhāsakābhyāmbhāsakebhyaḥ
Loc.bhāsakebhāsakayoḥbhāsakeṣu
Voc.bhāsakabhāsakaubhāsakāḥ


f.sg.du.pl.
Nom.bhāsakābhāsakebhāsakāḥ
Gen.bhāsakāyāḥbhāsakayoḥbhāsakānām
Dat.bhāsakāyaibhāsakābhyāmbhāsakābhyaḥ
Instr.bhāsakayābhāsakābhyāmbhāsakābhiḥ
Acc.bhāsakāmbhāsakebhāsakāḥ
Abl.bhāsakāyāḥbhāsakābhyāmbhāsakābhyaḥ
Loc.bhāsakāyāmbhāsakayoḥbhāsakāsu
Voc.bhāsakebhāsakebhāsakāḥ


n.sg.du.pl.
Nom.bhāsakambhāsakebhāsakāni
Gen.bhāsakasyabhāsakayoḥbhāsakānām
Dat.bhāsakāyabhāsakābhyāmbhāsakebhyaḥ
Instr.bhāsakenabhāsakābhyāmbhāsakaiḥ
Acc.bhāsakambhāsakebhāsakāni
Abl.bhāsakātbhāsakābhyāmbhāsakebhyaḥ
Loc.bhāsakebhāsakayoḥbhāsakeṣu
Voc.bhāsakabhāsakebhāsakāni





Monier-Williams Sanskrit-English Dictionary
---

 भासक [ bhāsaka ] [ bhāsaka ] m. f. n. (fr. Caus.) causing to appear , enlightening , making evident or intelligible (ifc.) Lit. Vedântas. Lit. Sarvad. ( [ -tva ] n. )

  N. of a dramatic poet (see [ bhāsa ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,