Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवश

अवश /avaśa/
1) независимый, свободный
2) несклонный, нерасположенный

Adj., m./n./f.

m.sg.du.pl.
Nom.avaśaḥavaśauavaśāḥ
Gen.avaśasyaavaśayoḥavaśānām
Dat.avaśāyaavaśābhyāmavaśebhyaḥ
Instr.avaśenaavaśābhyāmavaśaiḥ
Acc.avaśamavaśauavaśān
Abl.avaśātavaśābhyāmavaśebhyaḥ
Loc.avaśeavaśayoḥavaśeṣu
Voc.avaśaavaśauavaśāḥ


f.sg.du.pl.
Nom.avaśāavaśeavaśāḥ
Gen.avaśāyāḥavaśayoḥavaśānām
Dat.avaśāyaiavaśābhyāmavaśābhyaḥ
Instr.avaśayāavaśābhyāmavaśābhiḥ
Acc.avaśāmavaśeavaśāḥ
Abl.avaśāyāḥavaśābhyāmavaśābhyaḥ
Loc.avaśāyāmavaśayoḥavaśāsu
Voc.avaśeavaśeavaśāḥ


n.sg.du.pl.
Nom.avaśamavaśeavaśāni
Gen.avaśasyaavaśayoḥavaśānām
Dat.avaśāyaavaśābhyāmavaśebhyaḥ
Instr.avaśenaavaśābhyāmavaśaiḥ
Acc.avaśamavaśeavaśāni
Abl.avaśātavaśābhyāmavaśebhyaḥ
Loc.avaśeavaśayoḥavaśeṣu
Voc.avaśaavaśeavaśāni





Monier-Williams Sanskrit-English Dictionary

अवश [ avaśa ] [ a-vaśá ] m. f. n. unsubmissive to another's will , independent , unrestrained , free , Lit. AV. vi , 42 , 3 & 43 , 3 ,

not having one's own free will , doing something against one's desire or unwillingly Lit. Mn. v , 33 Lit. Bhag.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,