Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शृङ्गान्तर

शृङ्गान्तर /śṛṅgāntara/ (/śṛṅga + antara/) n. промежуток между рогами

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śṛṅgāntaramśṛṅgāntareśṛṅgāntarāṇi
Gen.śṛṅgāntarasyaśṛṅgāntarayoḥśṛṅgāntarāṇām
Dat.śṛṅgāntarāyaśṛṅgāntarābhyāmśṛṅgāntarebhyaḥ
Instr.śṛṅgāntareṇaśṛṅgāntarābhyāmśṛṅgāntaraiḥ
Acc.śṛṅgāntaramśṛṅgāntareśṛṅgāntarāṇi
Abl.śṛṅgāntarātśṛṅgāntarābhyāmśṛṅgāntarebhyaḥ
Loc.śṛṅgāntareśṛṅgāntarayoḥśṛṅgāntareṣu
Voc.śṛṅgāntaraśṛṅgāntareśṛṅgāntarāṇi



Monier-Williams Sanskrit-English Dictionary

  शृङ्गान्तर [ śṛṅgāntara ] [ śṛṅgāntara n. the space or interval between the horns (of a cow ) Lit. Ragh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,