Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हर्यश्व

हर्यश्व /hary-aśva/
1. m. буланый конь
2. bah.
1) обладающий булаными конями
2) nom. pr. эпитет Индры; см. इन्द्र 1

существительное, м.р.

sg.du.pl.
Nom.haryaśvaḥharyaśvauharyaśvāḥ
Gen.haryaśvasyaharyaśvayoḥharyaśvānām
Dat.haryaśvāyaharyaśvābhyāmharyaśvebhyaḥ
Instr.haryaśvenaharyaśvābhyāmharyaśvaiḥ
Acc.haryaśvamharyaśvauharyaśvān
Abl.haryaśvātharyaśvābhyāmharyaśvebhyaḥ
Loc.haryaśveharyaśvayoḥharyaśveṣu
Voc.haryaśvaharyaśvauharyaśvāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.haryaśvaḥharyaśvauharyaśvāḥ
Gen.haryaśvasyaharyaśvayoḥharyaśvānām
Dat.haryaśvāyaharyaśvābhyāmharyaśvebhyaḥ
Instr.haryaśvenaharyaśvābhyāmharyaśvaiḥ
Acc.haryaśvamharyaśvauharyaśvān
Abl.haryaśvātharyaśvābhyāmharyaśvebhyaḥ
Loc.haryaśveharyaśvayoḥharyaśveṣu
Voc.haryaśvaharyaśvauharyaśvāḥ


f.sg.du.pl.
Nom.haryaśvāharyaśveharyaśvāḥ
Gen.haryaśvāyāḥharyaśvayoḥharyaśvānām
Dat.haryaśvāyaiharyaśvābhyāmharyaśvābhyaḥ
Instr.haryaśvayāharyaśvābhyāmharyaśvābhiḥ
Acc.haryaśvāmharyaśveharyaśvāḥ
Abl.haryaśvāyāḥharyaśvābhyāmharyaśvābhyaḥ
Loc.haryaśvāyāmharyaśvayoḥharyaśvāsu
Voc.haryaśveharyaśveharyaśvāḥ


n.sg.du.pl.
Nom.haryaśvamharyaśveharyaśvāni
Gen.haryaśvasyaharyaśvayoḥharyaśvānām
Dat.haryaśvāyaharyaśvābhyāmharyaśvebhyaḥ
Instr.haryaśvenaharyaśvābhyāmharyaśvaiḥ
Acc.haryaśvamharyaśveharyaśvāni
Abl.haryaśvātharyaśvābhyāmharyaśvebhyaḥ
Loc.haryaśveharyaśvayoḥharyaśveṣu
Voc.haryaśvaharyaśveharyaśvāni





Monier-Williams Sanskrit-English Dictionary
---

  हर्यश्व [ haryaśva ] [ hary-aśva ] m. a bay horse (of Indra) Lit. MBh. Lit. R.

   [ haryaśva ] m. f. n. possessing bay horses Lit. RV.

   m. N. of Indra Lit. BhP.

   of Śiva Lit. MBh.

   of various men Lit. ib. Lit. Hariv. Lit. R. Lit. Pur. Lit. Pāṇ. N. of the sons of Daksha Lit. Hariv. Lit. Pur.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,