Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शाश्वत

शाश्वत /śāśvata/
1.
1) постоянный, стабильный
2) вечный
2. n.
1) постоянство, стабильность
2) вечность

Adj., m./n./f.

m.sg.du.pl.
Nom.śāśvataḥśāśvatauśāśvatāḥ
Gen.śāśvatasyaśāśvatayoḥśāśvatānām
Dat.śāśvatāyaśāśvatābhyāmśāśvatebhyaḥ
Instr.śāśvatenaśāśvatābhyāmśāśvataiḥ
Acc.śāśvatamśāśvatauśāśvatān
Abl.śāśvatātśāśvatābhyāmśāśvatebhyaḥ
Loc.śāśvateśāśvatayoḥśāśvateṣu
Voc.śāśvataśāśvatauśāśvatāḥ


f.sg.du.pl.
Nom.śāśvatīśāśvatyauśāśvatyaḥ
Gen.śāśvatyāḥśāśvatyoḥśāśvatīnām
Dat.śāśvatyaiśāśvatībhyāmśāśvatībhyaḥ
Instr.śāśvatyāśāśvatībhyāmśāśvatībhiḥ
Acc.śāśvatīmśāśvatyauśāśvatīḥ
Abl.śāśvatyāḥśāśvatībhyāmśāśvatībhyaḥ
Loc.śāśvatyāmśāśvatyoḥśāśvatīṣu
Voc.śāśvatiśāśvatyauśāśvatyaḥ


n.sg.du.pl.
Nom.śāśvatamśāśvateśāśvatāni
Gen.śāśvatasyaśāśvatayoḥśāśvatānām
Dat.śāśvatāyaśāśvatābhyāmśāśvatebhyaḥ
Instr.śāśvatenaśāśvatābhyāmśāśvataiḥ
Acc.śāśvatamśāśvateśāśvatāni
Abl.śāśvatātśāśvatābhyāmśāśvatebhyaḥ
Loc.śāśvateśāśvatayoḥśāśvateṣu
Voc.śāśvataśāśvateśāśvatāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śāśvatamśāśvateśāśvatāni
Gen.śāśvatasyaśāśvatayoḥśāśvatānām
Dat.śāśvatāyaśāśvatābhyāmśāśvatebhyaḥ
Instr.śāśvatenaśāśvatābhyāmśāśvataiḥ
Acc.śāśvatamśāśvateśāśvatāni
Abl.śāśvatātśāśvatābhyāmśāśvatebhyaḥ
Loc.śāśvateśāśvatayoḥśāśvateṣu
Voc.śāśvataśāśvateśāśvatāni



Monier-Williams Sanskrit-English Dictionary
---

शाश्वत [ śāśvata ] [ śāśvatá ] m. f. n. ( fr. [ śaśvat ] ) eternal , constant , perpetual , all ( [ śā́śvatībhyaḥ sámābhyaḥ ] , [ śāśvatīḥ samāḥ ] , or [ śāśvatam ] , for evermore , incessantly , eternally) Lit. VS.

about to happen , future Lit. MW.

[ śāśvata ] m. N. of Śiva Lit. L.

of Vyāsa Lit. L.

of a son of Śruta (and father of Su-dhanvan) Lit. VP.

of a poet and various other writers (esp. of a lexicographer , author of the Anekârtha-samuccaya)

[ śāśvatī ] f. the earth Lit. L.

[ śāśvata ] n. continuity , eternity Lit. MBh.

heaven , ether Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,