Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभात

विभात /vibhāta/ n. рассвет

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vibhātamvibhātevibhātāni
Gen.vibhātasyavibhātayoḥvibhātānām
Dat.vibhātāyavibhātābhyāmvibhātebhyaḥ
Instr.vibhātenavibhātābhyāmvibhātaiḥ
Acc.vibhātamvibhātevibhātāni
Abl.vibhātātvibhātābhyāmvibhātebhyaḥ
Loc.vibhātevibhātayoḥvibhāteṣu
Voc.vibhātavibhātevibhātāni



Monier-Williams Sanskrit-English Dictionary

---

  विभात [ vibhāta ] [ vi-bhāta ] m. f. n. shone forth , grown light ( [ °tā vibhāvarī ] , the morning has dawned Lit. Kathās.)

   become visible , appeared Lit. ChUp. Lit. BhP.

   [ vibhāta ] n. dawn , day-break , morning Lit. Kālid.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,