Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तरिक्ष

अन्तरिक्ष /antar-ikṣa/ n. воздушное пространство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.antarikṣamantarikṣeantarikṣāṇi
Gen.antarikṣasyaantarikṣayoḥantarikṣāṇām
Dat.antarikṣāyaantarikṣābhyāmantarikṣebhyaḥ
Instr.antarikṣeṇaantarikṣābhyāmantarikṣaiḥ
Acc.antarikṣamantarikṣeantarikṣāṇi
Abl.antarikṣātantarikṣābhyāmantarikṣebhyaḥ
Loc.antarikṣeantarikṣayoḥantarikṣeṣu
Voc.antarikṣaantarikṣeantarikṣāṇi



Monier-Williams Sanskrit-English Dictionary

अन्तरिक्ष [ antarikṣa ] [ antárikṣa n. the intermediate space between heaven and earth

(in the Veda) the middle of the three spheres or regions of life

the atmosphere or sky

the air

talc.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,