Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मिथुन

मिथुन /mithuna/
1. парный
2. m.
1) чета, пара
2) близнецы
3. n.
1) половое сношение
2) назв. парных статуй при входе в храм
3) грам. глагольный корень с приставкой

Adj., m./n./f.

m.sg.du.pl.
Nom.mithunaḥmithunaumithunāḥ
Gen.mithunasyamithunayoḥmithunānām
Dat.mithunāyamithunābhyāmmithunebhyaḥ
Instr.mithunenamithunābhyāmmithunaiḥ
Acc.mithunammithunaumithunān
Abl.mithunātmithunābhyāmmithunebhyaḥ
Loc.mithunemithunayoḥmithuneṣu
Voc.mithunamithunaumithunāḥ


f.sg.du.pl.
Nom.mithunāmithunemithunāḥ
Gen.mithunāyāḥmithunayoḥmithunānām
Dat.mithunāyaimithunābhyāmmithunābhyaḥ
Instr.mithunayāmithunābhyāmmithunābhiḥ
Acc.mithunāmmithunemithunāḥ
Abl.mithunāyāḥmithunābhyāmmithunābhyaḥ
Loc.mithunāyāmmithunayoḥmithunāsu
Voc.mithunemithunemithunāḥ


n.sg.du.pl.
Nom.mithunammithunemithunāni
Gen.mithunasyamithunayoḥmithunānām
Dat.mithunāyamithunābhyāmmithunebhyaḥ
Instr.mithunenamithunābhyāmmithunaiḥ
Acc.mithunammithunemithunāni
Abl.mithunātmithunābhyāmmithunebhyaḥ
Loc.mithunemithunayoḥmithuneṣu
Voc.mithunamithunemithunāni




существительное, м.р.

sg.du.pl.
Nom.mithunaḥmithunaumithunāḥ
Gen.mithunasyamithunayoḥmithunānām
Dat.mithunāyamithunābhyāmmithunebhyaḥ
Instr.mithunenamithunābhyāmmithunaiḥ
Acc.mithunammithunaumithunān
Abl.mithunātmithunābhyāmmithunebhyaḥ
Loc.mithunemithunayoḥmithuneṣu
Voc.mithunamithunaumithunāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mithunammithunemithunāni
Gen.mithunasyamithunayoḥmithunānām
Dat.mithunāyamithunābhyāmmithunebhyaḥ
Instr.mithunenamithunābhyāmmithunaiḥ
Acc.mithunammithunemithunāni
Abl.mithunātmithunābhyāmmithunebhyaḥ
Loc.mithunemithunayoḥmithuneṣu
Voc.mithunamithunemithunāni



Monier-Williams Sanskrit-English Dictionary
---

 मिथुन [ mithuna ] [ mithuná ] m. f. n. paired , forming a pair

  [ mithuna ] m. a pair ( male and female ; but also " any couple or pair " Lit. RV. , usually du. , in later language mostly n. ; ifc. f ( [ ā ] ) .)

  n. pairing , copulation Lit. TS.

  a pair or couple (= m. ; but also " twins " ) Lit. MBh.

  (also m.) the sign of the zodiac Gemini or the third arc of 30 degrees in a circle Lit. Sūryas. Lit. Var. Lit. Pur.

  the other part , complement or companion of anything Lit. MBh. ( also applied to a kind of small statue at the entrance of a temple Lit. VarBṛS.)

  honey and ghee Lit. L.

  (in gram.) root compounded with a Preposition Lit. Siddh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,