Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरुत्साह

निरुत्साह /nirutsāha/
1.
1) малодушный, слабый
2) вялый
2. m.
1) малодушие, слабость
2) вялость

Adj., m./n./f.

m.sg.du.pl.
Nom.nirutsāhaḥnirutsāhaunirutsāhāḥ
Gen.nirutsāhasyanirutsāhayoḥnirutsāhānām
Dat.nirutsāhāyanirutsāhābhyāmnirutsāhebhyaḥ
Instr.nirutsāhenanirutsāhābhyāmnirutsāhaiḥ
Acc.nirutsāhamnirutsāhaunirutsāhān
Abl.nirutsāhātnirutsāhābhyāmnirutsāhebhyaḥ
Loc.nirutsāhenirutsāhayoḥnirutsāheṣu
Voc.nirutsāhanirutsāhaunirutsāhāḥ


f.sg.du.pl.
Nom.nirutsāhānirutsāhenirutsāhāḥ
Gen.nirutsāhāyāḥnirutsāhayoḥnirutsāhānām
Dat.nirutsāhāyainirutsāhābhyāmnirutsāhābhyaḥ
Instr.nirutsāhayānirutsāhābhyāmnirutsāhābhiḥ
Acc.nirutsāhāmnirutsāhenirutsāhāḥ
Abl.nirutsāhāyāḥnirutsāhābhyāmnirutsāhābhyaḥ
Loc.nirutsāhāyāmnirutsāhayoḥnirutsāhāsu
Voc.nirutsāhenirutsāhenirutsāhāḥ


n.sg.du.pl.
Nom.nirutsāhamnirutsāhenirutsāhāni
Gen.nirutsāhasyanirutsāhayoḥnirutsāhānām
Dat.nirutsāhāyanirutsāhābhyāmnirutsāhebhyaḥ
Instr.nirutsāhenanirutsāhābhyāmnirutsāhaiḥ
Acc.nirutsāhamnirutsāhenirutsāhāni
Abl.nirutsāhātnirutsāhābhyāmnirutsāhebhyaḥ
Loc.nirutsāhenirutsāhayoḥnirutsāheṣu
Voc.nirutsāhanirutsāhenirutsāhāni




существительное, м.р.

sg.du.pl.
Nom.nirutsāhaḥnirutsāhaunirutsāhāḥ
Gen.nirutsāhasyanirutsāhayoḥnirutsāhānām
Dat.nirutsāhāyanirutsāhābhyāmnirutsāhebhyaḥ
Instr.nirutsāhenanirutsāhābhyāmnirutsāhaiḥ
Acc.nirutsāhamnirutsāhaunirutsāhān
Abl.nirutsāhātnirutsāhābhyāmnirutsāhebhyaḥ
Loc.nirutsāhenirutsāhayoḥnirutsāheṣu
Voc.nirutsāhanirutsāhaunirutsāhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निरुत्साह [ nirutsāha ] [ nir-utsāha ] m. absence of exertion , indolence Lit. Hariv.

   [ nirutsāha ] m. f. n. without energy or courage , indolent , indifferent Lit. MBh. Lit. R.

   despondent of (loc.) Lit. MBh. vii , 1836

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,