Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इष

इष /iṣa/
1) сочный
2) тучный, жирный

Adj., m./n./f.

m.sg.du.pl.
Nom.iṣaḥiṣauiṣāḥ
Gen.iṣasyaiṣayoḥiṣāṇām
Dat.iṣāyaiṣābhyāmiṣebhyaḥ
Instr.iṣeṇaiṣābhyāmiṣaiḥ
Acc.iṣamiṣauiṣān
Abl.iṣātiṣābhyāmiṣebhyaḥ
Loc.iṣeiṣayoḥiṣeṣu
Voc.iṣaiṣauiṣāḥ


f.sg.du.pl.
Nom.iṣāiṣeiṣāḥ
Gen.iṣāyāḥiṣayoḥiṣāṇām
Dat.iṣāyaiiṣābhyāmiṣābhyaḥ
Instr.iṣayāiṣābhyāmiṣābhiḥ
Acc.iṣāmiṣeiṣāḥ
Abl.iṣāyāḥiṣābhyāmiṣābhyaḥ
Loc.iṣāyāmiṣayoḥiṣāsu
Voc.iṣeiṣeiṣāḥ


n.sg.du.pl.
Nom.iṣamiṣeiṣāṇi
Gen.iṣasyaiṣayoḥiṣāṇām
Dat.iṣāyaiṣābhyāmiṣebhyaḥ
Instr.iṣeṇaiṣābhyāmiṣaiḥ
Acc.iṣamiṣeiṣāṇi
Abl.iṣātiṣābhyāmiṣebhyaḥ
Loc.iṣeiṣayoḥiṣeṣu
Voc.iṣaiṣeiṣāṇi





Monier-Williams Sanskrit-English Dictionary

 इष [ iṣa ] [ iṣá ]2 m. f. n. possessing sap and strength

  well-fed , strong

  sappy , juicy , fertile Lit. RV.

  [ iṣa m. N. of the month Āśvina , (September-October) Lit. VS. Lit. ŚBr. Lit. Suśr. Lit. VP.

  N. of a Ṛishi Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,