Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिकाम

अभिकाम /abhikāma/
1. склонный
2. m. склонность, симпатия; любовь

Adj., m./n./f.

m.sg.du.pl.
Nom.abhikāmaḥabhikāmauabhikāmāḥ
Gen.abhikāmasyaabhikāmayoḥabhikāmānām
Dat.abhikāmāyaabhikāmābhyāmabhikāmebhyaḥ
Instr.abhikāmenaabhikāmābhyāmabhikāmaiḥ
Acc.abhikāmamabhikāmauabhikāmān
Abl.abhikāmātabhikāmābhyāmabhikāmebhyaḥ
Loc.abhikāmeabhikāmayoḥabhikāmeṣu
Voc.abhikāmaabhikāmauabhikāmāḥ


f.sg.du.pl.
Nom.abhikāmāabhikāmeabhikāmāḥ
Gen.abhikāmāyāḥabhikāmayoḥabhikāmānām
Dat.abhikāmāyaiabhikāmābhyāmabhikāmābhyaḥ
Instr.abhikāmayāabhikāmābhyāmabhikāmābhiḥ
Acc.abhikāmāmabhikāmeabhikāmāḥ
Abl.abhikāmāyāḥabhikāmābhyāmabhikāmābhyaḥ
Loc.abhikāmāyāmabhikāmayoḥabhikāmāsu
Voc.abhikāmeabhikāmeabhikāmāḥ


n.sg.du.pl.
Nom.abhikāmamabhikāmeabhikāmāni
Gen.abhikāmasyaabhikāmayoḥabhikāmānām
Dat.abhikāmāyaabhikāmābhyāmabhikāmebhyaḥ
Instr.abhikāmenaabhikāmābhyāmabhikāmaiḥ
Acc.abhikāmamabhikāmeabhikāmāni
Abl.abhikāmātabhikāmābhyāmabhikāmebhyaḥ
Loc.abhikāmeabhikāmayoḥabhikāmeṣu
Voc.abhikāmaabhikāmeabhikāmāni




существительное, м.р.

sg.du.pl.
Nom.abhikāmaḥabhikāmauabhikāmāḥ
Gen.abhikāmasyaabhikāmayoḥabhikāmānām
Dat.abhikāmāyaabhikāmābhyāmabhikāmebhyaḥ
Instr.abhikāmenaabhikāmābhyāmabhikāmaiḥ
Acc.abhikāmamabhikāmauabhikāmān
Abl.abhikāmātabhikāmābhyāmabhikāmebhyaḥ
Loc.abhikāmeabhikāmayoḥabhikāmeṣu
Voc.abhikāmaabhikāmauabhikāmāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिकाम [ abhikāma ] [ abhi-kāma ] m. (ifc. f ( [ ā ] ) .) affection , desire , N. Lit. BhP.

  [ abhikāma m. f. n. , affectionate , loving , desirous ( with acc. or ifc.)

  [ abhikāmam ] ind. with desire Lit. L. , ( cf. [ ābhikāmika ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,