Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यक्षिन्

यक्षिन् /yakṣin/
1) усердный
2) оживлённый, полный жизни

Adj., m./n./f.

m.sg.du.pl.
Nom.yakṣīyakṣiṇauyakṣiṇaḥ
Gen.yakṣiṇaḥyakṣiṇoḥyakṣiṇām
Dat.yakṣiṇeyakṣibhyāmyakṣibhyaḥ
Instr.yakṣiṇāyakṣibhyāmyakṣibhiḥ
Acc.yakṣiṇamyakṣiṇauyakṣiṇaḥ
Abl.yakṣiṇaḥyakṣibhyāmyakṣibhyaḥ
Loc.yakṣiṇiyakṣiṇoḥyakṣiṣu
Voc.yakṣinyakṣiṇauyakṣiṇaḥ


f.sg.du.pl.
Nom.yakṣiṇīyakṣiṇyauyakṣiṇyaḥ
Gen.yakṣiṇyāḥyakṣiṇyoḥyakṣiṇīnām
Dat.yakṣiṇyaiyakṣiṇībhyāmyakṣiṇībhyaḥ
Instr.yakṣiṇyāyakṣiṇībhyāmyakṣiṇībhiḥ
Acc.yakṣiṇīmyakṣiṇyauyakṣiṇīḥ
Abl.yakṣiṇyāḥyakṣiṇībhyāmyakṣiṇībhyaḥ
Loc.yakṣiṇyāmyakṣiṇyoḥyakṣiṇīṣu
Voc.yakṣiṇiyakṣiṇyauyakṣiṇyaḥ


n.sg.du.pl.
Nom.yakṣiyakṣiṇīyakṣīṇi
Gen.yakṣiṇaḥyakṣiṇoḥyakṣiṇām
Dat.yakṣiṇeyakṣibhyāmyakṣibhyaḥ
Instr.yakṣiṇāyakṣibhyāmyakṣibhiḥ
Acc.yakṣiyakṣiṇīyakṣīṇi
Abl.yakṣiṇaḥyakṣibhyāmyakṣibhyaḥ
Loc.yakṣiṇiyakṣiṇoḥyakṣiṣu
Voc.yakṣin, yakṣiyakṣiṇīyakṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

 यक्षिन् [ yakṣin ] [ yakṣí n ] m. f. n. having life , living , really existing (accord. to Lit. Sāy. = [ pūjanīya ] ) Lit. RV.

  [ yakṣiṇī ] f. see above.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,