Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नियमस्थिति

नियमस्थिति /niyama-sthiti/ f. подвижничество; аскетизм

sg.du.pl.
Nom.niyamasthitiḥniyamasthitīniyamasthitayaḥ
Gen.niyamasthityāḥ, niyamasthiteḥniyamasthityoḥniyamasthitīnām
Dat.niyamasthityai, niyamasthitayeniyamasthitibhyāmniyamasthitibhyaḥ
Instr.niyamasthityāniyamasthitibhyāmniyamasthitibhiḥ
Acc.niyamasthitimniyamasthitīniyamasthitīḥ
Abl.niyamasthityāḥ, niyamasthiteḥniyamasthitibhyāmniyamasthitibhyaḥ
Loc.niyamasthityām, niyamasthitauniyamasthityoḥniyamasthitiṣu
Voc.niyamasthiteniyamasthitīniyamasthitayaḥ



Monier-Williams Sanskrit-English Dictionary

---

   नियमस्थिति [ niyamasthiti ] [ ni-yama--sthiti ] f. state of self-restraint , ascetism Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,