Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दान्त

दान्त II /dānta/ (сделанный) из слоновой кости

Adj., m./n./f.

m.sg.du.pl.
Nom.dāntaḥdāntaudāntāḥ
Gen.dāntasyadāntayoḥdāntānām
Dat.dāntāyadāntābhyāmdāntebhyaḥ
Instr.dāntenadāntābhyāmdāntaiḥ
Acc.dāntamdāntaudāntān
Abl.dāntātdāntābhyāmdāntebhyaḥ
Loc.dāntedāntayoḥdānteṣu
Voc.dāntadāntaudāntāḥ


f.sg.du.pl.
Nom.dāntīdāntyaudāntyaḥ
Gen.dāntyāḥdāntyoḥdāntīnām
Dat.dāntyaidāntībhyāmdāntībhyaḥ
Instr.dāntyādāntībhyāmdāntībhiḥ
Acc.dāntīmdāntyaudāntīḥ
Abl.dāntyāḥdāntībhyāmdāntībhyaḥ
Loc.dāntyāmdāntyoḥdāntīṣu
Voc.dāntidāntyaudāntyaḥ


n.sg.du.pl.
Nom.dāntamdāntedāntāni
Gen.dāntasyadāntayoḥdāntānām
Dat.dāntāyadāntābhyāmdāntebhyaḥ
Instr.dāntenadāntābhyāmdāntaiḥ
Acc.dāntamdāntedāntāni
Abl.dāntātdāntābhyāmdāntebhyaḥ
Loc.dāntedāntayoḥdānteṣu
Voc.dāntadāntedāntāni





Monier-Williams Sanskrit-English Dictionary
---

दान्त [ dānta ] [ dānta ]2 m. f. n. ( fr. [ danta ] ) made of ivory Lit. MBh. Lit. R. Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,