Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हरायतन

हरायतन /harāyatana/ (/hara + āyatana/) n. храм Шивы; см. शिव 2 1)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.harāyatanamharāyataneharāyatanāni
Gen.harāyatanasyaharāyatanayoḥharāyatanānām
Dat.harāyatanāyaharāyatanābhyāmharāyatanebhyaḥ
Instr.harāyatanenaharāyatanābhyāmharāyatanaiḥ
Acc.harāyatanamharāyataneharāyatanāni
Abl.harāyatanātharāyatanābhyāmharāyatanebhyaḥ
Loc.harāyataneharāyatanayoḥharāyataneṣu
Voc.harāyatanaharāyataneharāyatanāni



Monier-Williams Sanskrit-English Dictionary

---

  हरायतन [ harāyatana ] [ harāyatana ] n. a temple of Śiva Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,