Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्ष्माभृत्

क्ष्माभृत् /kṣmā-bhṛt/ m.
1) гора
2) царь

существительное, м.р.

sg.du.pl.
Nom.kṣmābhṛtkṣmābhṛtaukṣmābhṛtaḥ
Gen.kṣmābhṛtaḥkṣmābhṛtoḥkṣmābhṛtām
Dat.kṣmābhṛtekṣmābhṛdbhyāmkṣmābhṛdbhyaḥ
Instr.kṣmābhṛtākṣmābhṛdbhyāmkṣmābhṛdbhiḥ
Acc.kṣmābhṛtamkṣmābhṛtaukṣmābhṛtaḥ
Abl.kṣmābhṛtaḥkṣmābhṛdbhyāmkṣmābhṛdbhyaḥ
Loc.kṣmābhṛtikṣmābhṛtoḥkṣmābhṛtsu
Voc.kṣmābhṛtkṣmābhṛtaukṣmābhṛtaḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्ष्माभृत् [ kṣmābhṛt ] [ kṣmā́-bhṛt ] m. (= [ -dhara ] ) a mountain Lit. BhP. x , 67 , 7 Lit. Kathās.

   = [ -dhṛti ] Lit. Pañcat. Lit. Kathās. lxxiii , 330 Lit. Bālar. iii , 63.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,