Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धूमपान

धूमपान /dhūma-pāna/ n.
1) вдыхание дыма, паров
2) курение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhūmapānamdhūmapānedhūmapānāni
Gen.dhūmapānasyadhūmapānayoḥdhūmapānānām
Dat.dhūmapānāyadhūmapānābhyāmdhūmapānebhyaḥ
Instr.dhūmapānenadhūmapānābhyāmdhūmapānaiḥ
Acc.dhūmapānamdhūmapānedhūmapānāni
Abl.dhūmapānātdhūmapānābhyāmdhūmapānebhyaḥ
Loc.dhūmapānedhūmapānayoḥdhūmapāneṣu
Voc.dhūmapānadhūmapānedhūmapānāni



Monier-Williams Sanskrit-English Dictionary
---

  धूमपान [ dhūmapāna ] [ dhūmá-pāna ] n. inhalation of smoke or vapour Lit. Car. , tobacco-smoking Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,