Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सानन्द

सानन्द /sānanda/ радостный, обрадованный;
Acc. [drone1]सानन्दम्[/drone1] adv. радостно

Adj., m./n./f.

m.sg.du.pl.
Nom.sānandaḥsānandausānandāḥ
Gen.sānandasyasānandayoḥsānandānām
Dat.sānandāyasānandābhyāmsānandebhyaḥ
Instr.sānandenasānandābhyāmsānandaiḥ
Acc.sānandamsānandausānandān
Abl.sānandātsānandābhyāmsānandebhyaḥ
Loc.sānandesānandayoḥsānandeṣu
Voc.sānandasānandausānandāḥ


f.sg.du.pl.
Nom.sānandāsānandesānandāḥ
Gen.sānandāyāḥsānandayoḥsānandānām
Dat.sānandāyaisānandābhyāmsānandābhyaḥ
Instr.sānandayāsānandābhyāmsānandābhiḥ
Acc.sānandāmsānandesānandāḥ
Abl.sānandāyāḥsānandābhyāmsānandābhyaḥ
Loc.sānandāyāmsānandayoḥsānandāsu
Voc.sānandesānandesānandāḥ


n.sg.du.pl.
Nom.sānandamsānandesānandāni
Gen.sānandasyasānandayoḥsānandānām
Dat.sānandāyasānandābhyāmsānandebhyaḥ
Instr.sānandenasānandābhyāmsānandaiḥ
Acc.sānandamsānandesānandāni
Abl.sānandātsānandābhyāmsānandebhyaḥ
Loc.sānandesānandayoḥsānandeṣu
Voc.sānandasānandesānandāni





Monier-Williams Sanskrit-English Dictionary
---

सानन्द [ sānanda ] [ sānanda ] m. f. n. having joy or happiness , joyful , glad , delighted with (comp.) Lit. Kāv. Lit. Kathās.

[ sānanda ] m. a kind of tree Lit. L.

N. of a youth attendant on Rādhā Lit. Pañcar.

( with [ miśra ] ) N. of an author Lit. Cat.

[ sānandā ] f. a form of Lakshmī Lit. ib.

[ sānandam ] ind. joyfully , with delight Lit. Kāv. Lit. Sāh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,