Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवध्र

अवध्र /avadhra/ нерушимый, прочный

Adj., m./n./f.

m.sg.du.pl.
Nom.avadhraḥavadhrauavadhrāḥ
Gen.avadhrasyaavadhrayoḥavadhrāṇām
Dat.avadhrāyaavadhrābhyāmavadhrebhyaḥ
Instr.avadhreṇaavadhrābhyāmavadhraiḥ
Acc.avadhramavadhrauavadhrān
Abl.avadhrātavadhrābhyāmavadhrebhyaḥ
Loc.avadhreavadhrayoḥavadhreṣu
Voc.avadhraavadhrauavadhrāḥ


f.sg.du.pl.
Nom.avadhrāavadhreavadhrāḥ
Gen.avadhrāyāḥavadhrayoḥavadhrāṇām
Dat.avadhrāyaiavadhrābhyāmavadhrābhyaḥ
Instr.avadhrayāavadhrābhyāmavadhrābhiḥ
Acc.avadhrāmavadhreavadhrāḥ
Abl.avadhrāyāḥavadhrābhyāmavadhrābhyaḥ
Loc.avadhrāyāmavadhrayoḥavadhrāsu
Voc.avadhreavadhreavadhrāḥ


n.sg.du.pl.
Nom.avadhramavadhreavadhrāṇi
Gen.avadhrasyaavadhrayoḥavadhrāṇām
Dat.avadhrāyaavadhrābhyāmavadhrebhyaḥ
Instr.avadhreṇaavadhrābhyāmavadhraiḥ
Acc.avadhramavadhreavadhrāṇi
Abl.avadhrātavadhrābhyāmavadhrebhyaḥ
Loc.avadhreavadhrayoḥavadhreṣu
Voc.avadhraavadhreavadhrāṇi





Monier-Williams Sanskrit-English Dictionary

 अवध्र [ avadhra ] [ a-vadhrá ] m. f. n. innoxious , beneficent Lit. RV. vii , 82 10.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,