Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विपाश

विपाश /vipāśa/ распутанный, свободный от пут

Adj., m./n./f.

m.sg.du.pl.
Nom.vipāśaḥvipāśauvipāśāḥ
Gen.vipāśasyavipāśayoḥvipāśānām
Dat.vipāśāyavipāśābhyāmvipāśebhyaḥ
Instr.vipāśenavipāśābhyāmvipāśaiḥ
Acc.vipāśamvipāśauvipāśān
Abl.vipāśātvipāśābhyāmvipāśebhyaḥ
Loc.vipāśevipāśayoḥvipāśeṣu
Voc.vipāśavipāśauvipāśāḥ


f.sg.du.pl.
Nom.vipāśāvipāśevipāśāḥ
Gen.vipāśāyāḥvipāśayoḥvipāśānām
Dat.vipāśāyaivipāśābhyāmvipāśābhyaḥ
Instr.vipāśayāvipāśābhyāmvipāśābhiḥ
Acc.vipāśāmvipāśevipāśāḥ
Abl.vipāśāyāḥvipāśābhyāmvipāśābhyaḥ
Loc.vipāśāyāmvipāśayoḥvipāśāsu
Voc.vipāśevipāśevipāśāḥ


n.sg.du.pl.
Nom.vipāśamvipāśevipāśāni
Gen.vipāśasyavipāśayoḥvipāśānām
Dat.vipāśāyavipāśābhyāmvipāśebhyaḥ
Instr.vipāśenavipāśābhyāmvipāśaiḥ
Acc.vipāśamvipāśevipāśāni
Abl.vipāśātvipāśābhyāmvipāśebhyaḥ
Loc.vipāśevipāśayoḥvipāśeṣu
Voc.vipāśavipāśevipāśāni





Monier-Williams Sanskrit-English Dictionary
---

 विपाश [ vipāśa ] [ vi-pāśa ] m. f. n. having no noose Lit. Hariv. Lit. R.

  unnoosed , untied , freed from fetters Lit. AitBr. Lit. MBh.

  [ vipāśā ] f. the Vipāśā or Beas river (one of the 5 rivers of the Panjāb , said to be so called as having destroyed the cord with which Vasishṭha had tried to hang himself through grief for his son slain by Viśvāmitra ; it rises in the Kullu range of the Himâlaya , and after a course of 290 miles joins the Sutlej at the southern boundary of Kapurthala ; it is considered identical with the 1 of Arrian , the Hyphasis of Pliny , and 2 of Ptolemy) Lit. MBh. Lit. Hariv. Lit. Var. Lit. Pur.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,