Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतरात्र

शतरात्र /śata-rātra/ m., n. bah.
1) стодневное празднество
2) отдых

существительное, м.р.

sg.du.pl.
Nom.śatarātraḥśatarātrauśatarātrāḥ
Gen.śatarātrasyaśatarātrayoḥśatarātrāṇām
Dat.śatarātrāyaśatarātrābhyāmśatarātrebhyaḥ
Instr.śatarātreṇaśatarātrābhyāmśatarātraiḥ
Acc.śatarātramśatarātrauśatarātrān
Abl.śatarātrātśatarātrābhyāmśatarātrebhyaḥ
Loc.śatarātreśatarātrayoḥśatarātreṣu
Voc.śatarātraśatarātrauśatarātrāḥ



Monier-Williams Sanskrit-English Dictionary

---

  शतरात्र [ śatarātra ] [ śatá-rātra ] m. n. a festival of hundred days Lit. PañcavBr. Lit. ŚrS. Lit. Maś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,